________________ OMGangeswBABASAHश्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचारित्रमक सरलार्य :- हे प्रियानुज! त्वं स्वयमेव कबरस्य राज्यं वच्छ अन्यथा स राज्यं हरेत् चेत् अस्य नलस्वराज्यं कवरेण बलात्त म् इति तव अपकीर्तिः स्यात् ताम् अपकीर्तिमा कुरु // 167 : . ગુજરાતી:- નાના ભાઈને ચાહનારાહે સ્વામી! આપ આપની મેળે જયુબરને રાજ્ય સોપીદો તો સારું, કેમ કે બળાત્કારે પણ એ તમારું રાજ્ય લઈ લેશે, માટે એમ કરીને આપની અપકીતિ ન કરાવો/૧૬ हिन्दी :- जिसे अपनाछोटा भाइ प्रिय है ऐसे हे स्वामी! आप के लिए आप की तरफ से कुबर को राज्यसोंप देना अच्छा है, क्यों की यह जबरदस्ती आप से राज्य ले लेगा, इसलिए ऐसा कर के आप अपनी अपकीर्ति न करें। // 167 // मराठी:- ज्याला आपला लहान (पाकटा) भाऊ प्रिय आहे असे हे स्वामी आपण आपल्याकहन कुबरला राज्य देणे चांगले, कारणकी हा जबरदस्ती आपल्याकन राज्य येईल आणि असे करून तुम्ही तुमची अपकीर्ति करू नका // 167|| English:- She continues saying that, if he loved his brother, he should on his own handover the kingdom to him and not bring disgrace and approbation on himself, by losing the game. यद् युबैरर्जितं राज्यं, जन्नलोऽक्षरहारयत्॥ इति मे दुःखकृन्नाथ, चौरादिवतवस्तुवत् // 168 // अन्वय :- हे नाथ यद् युबै: अर्जित राज्यं तद् अक्षैः अहारयत् इति चौरादिहतवस्तुवत् मे दुःखकृत् अस्ति॥१६८॥ विवरणम् : नल: यद युखैः अर्जितं जितं प्राप्त राज्यं तद् राज्य अझैः पाशैः अहारयत् नाथा चौरः आदौ येषां ते चौरावयः। चौराविभिः पतंच तद् वस्तुच चौराविडतवस्तु इव चौरादिभिः तं वस्तु यथा दु:ख करोति तथा नलेन युखेनार्जितं राज्यम् अक्षैः पाशै: हारितम् इति मे मम दुःखकृत अस्ति / / 168 // सरलार्थ :- हे नाथा यद वुद्धः अर्जितं राज्यं तद नल: पार्श: अहारवत् इति चौरादिवत-वस्तुवत् मम दुःखं करोति // 198 //