________________ NROERzsResearSHORTISHORE श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PaudwausewarsensuserseISHYA 3 ગુજરાતી :- નલરાજાએ સંગ્રામો કરીને જે રાજ્ય મેળવ્યું, તે રાજ્ય તેણે જુગાર રમીને ગુમાવ્યું, એ રીતનો લોકોનો અપવાદ, " હે સ્વામી! ચોરોએ લૂંટી લીધેલાં દ્રવ્યની પેઠે મારા હૃદયમાં દુ:ખ ઉત્પન્ન કરે છે. 168 हिन्दी :. नलराजा ने युद्ध द्वारा जो राज्य प्राप्त किया था, वह राज्य उसने जुगार खेलकर खो दिया, इस प्रकार का लोगों का अपवाद, हे स्वामी! चोरों द्वारा लुटे हुमे द्रव्य की तरह मेरे हृदय में दु:ख उत्पन्न कर रहा है।।१६८॥ मराठी :- मलराजाने लढाई करून जे राज्य प्राप्त केले, ते राज्य त्याने जुगार खेळुन घालविले अश्याप्रकारे लोकांचा हा अपवाद, हे स्वामी! चोरांनी लुटलेल्या द्रव्याप्रमाणे माझ्या हृदयात दुःख उत्पन्न करीत आहे. English:- She adds that the kingdome which had been won by war was now being lost by gambling. In this way it will be an issue for people to talk and inflam about. She says that her heart is filled with remorse as this seems like a robber is out to rob the wealth of the kingdom. नलो नाजीगणन्मत्त-बिपवत्तवच: सृणिम्॥ ततस्तयोचिरेष्मात्या, नलं धूतान्न्यषेधयन् // 169 // अन्यय :- किन्तु मत्तविप: सृणिमिव नल: तवच: नाजीगणत् / तत: अमात्या ऊचिरेते अमात्या: नल धूतात् न्यषेधयन् // 169 // विवरणम् :- किन्तुमत्तम्चासौ विपश्चगजश्चमत्तबिपःमत्तविपेन तुल्यं सत्ताविपवता मत्तद्विप: मदोन्मत्तगजः सृणिममिवनल: तस्याः वचः तबच: नाजीगणतन अगणयत्न स्वीचकारा यथा मदोन्मत्तः गजः सणिम अवशंन गणयति तथा नल: तस्या दमयन्त्याः वचः न अजीगणता ततः तदनन्तरं तया दमयन्त्या अमात्याः सचिवा: अचिरेबभाषिरेते सचिवा: अपि नलनृपं धूतात न्यषेधयन्।।१६९॥ सरलार्य :- किन्तु मदोन्मत्तगजः यथा सृणिमशं न गणवति तथा नलः तस्याः वचः न अगणवत्। ततः तथा अमात्या अचिरे-ते अमात्याः नलं पतात् न्यषेपयन्।।१९९|| मा Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S.