SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BASAN P OMGSugadraseoasporgo NEPARASE F PleaEFELFIEEEEEEEEEEENA विधारणा :- किश्श त्वया अपि राज्ये ईशः कृतः। तत् कथम् उज्यते त्यज्यते / अन्य: अपरः अपि अस्मिन् नगरे अत्रय राजा नृपः स्थात् स: अपि नः अस्माकं त्वम् इद सेवितुं योग्य: सेव्य: आस्त॥१८॥ मारलार्थ :- किश त्वया अपि राज्ये ईशः कृतः तत्कथं त्यज्यते / अन्यः अपि अत्र वः नृपः स्वात्। सः अपि अस्माकं त्वम् इव सेवनीय: ગુજરાતી :- વળી આપે જ તેને રાજ્યનો માલિક બનાવ્યો છે, તો હવે તેનો આકારાથી) કેબ ત્યજીશ ? કેમ કે અહીં બીજો પણ જે કોઇ રાજા હોય, તેની પણ મારે તો આપની પેઠે જ સેવા કરવી જોઈએ. हिन्दी :- फिर आपने ही उन्हे राज्य का मालिक बनाया है, तो हम उसे कैसे छोड़ सकते है? क्यों कि यहाँ दुसरा कोइ भी राजा होगा, उस की भी हमे तो आप की तरह सेवा करनी ही होगी। घराठी :- तुम्हीच त्याला राज्याचा पालक बनविला आहे, तर आता आम्ही त्याला कसे सोडणार? कारणकी इथे दुसरा कोणी पण राजा असला, तरी त्याची सुब्दा आम्हाला तुमच्या सारखीच सेवा करावी लागेल. English: They continued saying that as he him self had made him the king than how can they leave the new king as they had to serve any other king in his place as they had served him. (King Nal) तयं देव नाथामः, साम्प्रतं भवतामियम् / / भार्या भृत्यसुतामात्या, भैभ्येव सहगामिनी // 185 // अन्य :- तद् हे देव / वयं न आयाम:। साम्प्रतं इयं सहगामिनी भार्या शैमी एव भवतां भृत्यसुतमात्याः // 185 // लिवरणमा :- तद तेन कारणेन हे देव / वयं न आयामः आगच्छामः साम्प्रतं सम्प्रति इयं सहगच्छति इत्येवं शीला सहगामिनी भार्या औमी दमयन्ती एव भवतां भृत्याश्च सुताश्च अमात्याश्च धृत्यसुतामात्याः भवति इथं दमयन्त्येव भृत्यसुतामात्यादीनां कार्याणि करिष्यति॥१८॥ मारलार्य :- तेन कारणेल हे देवा वयं न आगच्छामः; / साम्प्रतम् इवं सहगामिनी पत्नी भैमी एव भवतां धृत्व सुतामात्याः भवन्ति // 18 // EEEEEEEEEEEE卐
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy