________________ OAMROSARORASARASHANTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचारित्राम RASHARADARASAlasses अपाय: कोऽपि नैवास्याः, स्वयं शीलानुभावताः / / शीलं सतीनां वर्मेव, सर्वाङ्गरक्षणक्षमम् // 26 // अन्वय :- अस्या: स्वयं शीलानुभावत: कोऽपि अपाय: न भविष्यति। सतीनां शीलं वर्ष कवचाम् इव सर्वाङ्गरक्षणक्षमम् अस्ति // 26 // विवरणम् :- अस्या: दमयन्त्या: स्वयं शीलस्य चारित्रस्य अनुभाव: शीलानुभावः तस्मात् शीलानुभावत: क: अपि अपाय: का अपि हानि: न भविष्यति / सतीनां शीलं चारित्रं वर्म इव कवचम् इव सर्वाणि च तानि अङ्गानि च सर्वाङ्गानि सर्वानानां रक्षणं सर्वाङ्गरक्षणं सर्वाङ्गरक्षणे क्षमं समर्थ सर्वाङ्गरक्षणक्षमम् अस्ति // 26 // सरलार्थ :- * दमयन्त्या: स्वयं शीलानुभावत: का अपि हानि: न भविष्यति / सतीनां शीलं कवचम् इव सर्वाभरक्षणक्षमम् अस्ति। यथा . कवचं सर्वाङ्गरक्षणं करोति। तथा सतीनांशीलकवचं सतीनां सर्वाणि अङ्गानि रक्षति। अत:शीलवत्या: दमयन्त्या: कोडप्यपाय: न भविष्यति।।२६५॥ ગુજરાતી :- વળી આ મહાસતી દમયંતીને તેણીના પોતાના શીલના પ્રભાવથી કંઇ પણ વિદન થવાનું નથી, કેમ કે સતીઓનું શીલવત, તેણીના સર્વ અંગોનું રક્ષણ કરવામાં સમર્થ એવાં બખ્તરસમાન છે 265aa हिन्दी :- फिर ऐसी महासती दमयंती को उस के खुद के शील के प्रभाव से कुछ भी बाधा होनेवाली नही, क्यों कि सतीओं का शीलव्रत उनके सब अंगो का रक्षण करने में समर्थ, ऐसा बख्तरसमान है / / 265 // मराठी:- आणि अशा महासती दमयंतीला तिच्या स्वत:च्या शीलाच्या प्रभावाने काही पण विघ्न येणार नाही कारण की, सतीचे शीलव्रत तिच्या सर्व अंगांचे रक्षण करण्यास समर्थ आहे. // 265|| English :- Damyanti being a chaste woman can protect herself due to her virtues and amiable nature, as the chaste quality of such a faithful woman can protect all the parts her body. RomaaspurmarwarsawardsRTISRO P.P.AC. Gunratnasuri M.S. 235 AuguPARDABB CATIONS Jun Gun Aaradhak Trust