________________ REngagressseursessedese श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीची PateagasaRATRASTRIBRARE इदानी चास्ति सुप्तेयं, श्रमान्निर्भरनिद्रया॥ तयामि परमेतस्या, मत्संव्यानार्धमस्त्यधः // 266 // अन्वय :- इदानीम् इयं श्रमात् निर्भरमिया सुप्ता अस्ति। तद् यामि / परं मत्संव्यानार्धम् एतस्या: अधः अस्ति // 26 // विवरणम् :- इदानीम् अधुना इयं दमयन्तीश्रमात् निर्भराचासौ निद्राच निर्भरनिद्रा तया निर्भरनिद्रया प्रगाढनिद्रया सुप्ता अस्ति। तद तस्मात् यामि गच्छामि। परं मम संव्यानं वस्त्रं मत्संव्यानम् / मत्संव्यानस्य अध मत्संव्यानार्धमा मम परिधानाधम् एतस्या: दमयन्त्या:शरीरस्य अधः अस्ति।२६६॥ सरलार्य :- इदानीम् इयं दमयन्ती श्रमात् प्रगाढनिद्रया सुप्ता अस्ति / तद् गच्छामि / परं मम परिपानार्थम् एतस्याः दमयन्त्याः अप: अस्ति // 26 // ગુજરાતી:-વળી આ સમયે થાકથીતે ભરનિદ્રામાં સૂતેલી છે, માટે હું ચાલ્યો જાઉં, પરંતુ મારું પહેરવાનું અધું વસ તેણીના શરીર नीचे भाडंछ.॥२६॥ हिन्दी :- फिर इस समय वह थकान से भर निंद मे सोई है, इसलिये मैं चला जाऊंगा, लेकिन मेरा आधा वस्त्र उसके शरीर के नीचे दबा हुआ है||२६६॥ पराठी:- आता थकल्यामुळे दमयन्ती गाढ झोपेत आहे, त्यामुळे मी येन निय्न जातो. परंतु माझे अर्पवस्त्र तिच्या शरीराखाली दबले आहे. // 26 // English :- He thought that he should leave at once as she is fast asleep as she is tired and weary. But then he thought that his half garment of his body is pressed down under her body. SEEEEEEEEEE