________________ AMOedeejashwateRARAM श्रीजयशेखरसूरिविरचितं श्रीनलवणयन्तीचरित्रम् INSTANTRASBARISHABANARTISTER ततस्तन्निर्दयत्वेन, निलूनप्रेमबन्धनः॥ छिननि पल्लवच्छेद, संव्यानमसिनाधुना // 267 // अन्वय :- तत: निर्दयत्वेन निक्षूनप्रेमबन्धन: अहम् अधुना असिना तत् संव्यानं पल्लवच्छेदं छिनमि॥२६७॥ विवरणम:- ततः तदनन्तरं निर्गता दया यस्मात् स निर्दय: निर्दयस्य भाव: निर्दयत्वं तेन निर्दयत्वेन दयारहितत्वेन प्रेम्णः बन्धनानि प्रेमबन्धनानि नि:शेष लूनानि निनानि / निनानि प्रेमबन्धनानि येन सः निलूनप्रेमबन्धन: अहम् अधुना असिना खगेन तत् संव्यानं तत्परिधानं वस्त्रं पल्लवम् इव पल्लवच्छेदं छिनधि।२६७॥ सरलार्य :- तदनन्तरं दवारहितत्वेन निलनप्रेमबन्धन अहम् अधुना असिना तत्परियानं पल्लवम् इव छिननि। अहं निर्दवो भूत्वा सर्वाणि प्रेमबन्धनानि छित्त्वा अधुना खगेन तत्परिवानं छिननि।।२६७|| ગજરાતી:- પરંત હવે નિયપાણાથી જેના પ્રેમનું બંધન તૂટી ગયું છે એવો હું, આ સમયે તલવાર વડે (અર્ધભાગથી) આ વ કાપી નાખ્યું. ર૬૭ हिन्दी :- लेकिन अब निदर्य भाव से जिसका प्रेम का बंधन तूट गया है ऐसा मैं इस समय तलवार से इस वस्त्र को काट डालूँ॥२६७|| मराठी:- परंतु आता मी निर्दयपणे सर्व प्रेमबंधने तोहन तलवारीने त्या वस्त्राचे तुकडे करतो. // 267|| 5555555 English :- But as he was not able to pull out the other half of his garment as she might wake up, so he made his heart strong and keeping aside his emotions, he decides to cut off the garment. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust