________________ gedes sarsawerestmisastersters श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम्)MAHATANARTHARASHTRARINAIRPANY ‘तिष्ठन्त्यत्र सुखेनैव पुत्रि, स्वं द्रक्ष्यसि प्रियम्। चिरादपि जनो येन जीवन् भद्राणि पश्यति॥६१९॥ अन्वय :- हे पुत्रि। अत्र एव सुखेन तिष्ठन्ती त्वं स्वं प्रियं द्रक्ष्यसि / येन चिरादपि जीवन् जन: भद्राणि पश्यति॥६१९॥ विवरणम् :- हे पुत्रि। अत्र एव सुखेन तिष्ठन्ती वसन्ती त्वं स्वं निजं प्रियं पतिं द्रक्ष्यसि अवलोकयिष्यसिा येन चिरात् अपि दीर्घकालात अपि जीवन नरः जनः भद्राणि कल्याणानि पश्यति। जीवन् नरः दीर्घकालानन्तरमपि भद्राणि पश्यति॥१९॥ सरलार्थ :- हे पुत्रि। अत्र एव सुखेन वसन्ती त्वं निजं पतिं द्रक्ष्यसि / यत: जीवन नरः चिरादपि कल्याणानि पश्यति // 619 // ગુજરાતી:- હે પુત્રી! તું અહીં સુખેથી રહીને તારા ભર્તારને જોઈ (મેળવી) શકીશ.કેમકે ઘણે કાળે પણ જીવતો મનુબ કલ્યાણને ने छ.॥१४॥ :- हे पुत्री! तु यहाँ सुखसमाधान से रहकर तेरे पति को देख (मिल) सकेगी. क्योंकि बहुत काल से जीवित मनुष्य कल्याण को देख सकता है // 619|| मराठी :- हे पुत्री। तू येथे सुखसमाधानाने राहून तुझ्या पतीला पाहू (मिळव) शकशील. कारण की खूप काळ जीवंत राहणारा मनुष्य कल्याणाला पाहू शकतो. // 619|| English:-She then says that she can stay at her father's house without any difficulties and then meet her husband, as a person who stays alive for too long, surely has the chance to manifest happiness and prosperity. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust. .