________________ Om sotreenAeEANS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरिजम् BRANHalasengestaneselection DONESELEASESSES पृष्टः सोऽयनलेनोचेऽवधेर्वेधि कुलादिकम् // प्राग्जन्मनि मनुष्यत्वात् तद्भाषाभ्यासतो मम // 632 // अन्वयः- अथ नलेन पृष्टः स ऊचे-अहम् अवधे: कुलादिकं वेधि। प्राग्जन्मनि मनुष्यत्वात् अभ्यासत: ममतदभाषा रोचते॥६३२॥ विवरणम:- अथ अनन्तरं नलेन पृष्टः स: सर्पः ऊचे बभाषे| अहम् अवधे: अवधिज्ञानत: कुलमादौ यस्यतत् कुलादिकं कुलनामादिकं वेधि जानामिा प्राक् च तद् जन्म च प्राग्जन्म, तस्मिन् प्राग्जन्मनि पूवभवे मनुष्यस्य भाव: मनुष्यत्वं तस्मातं मनुष्वत्वात् अभ्यासत: अभ्यासात् मम तस्य मनुष्यस्य भाषा तद्भाषा रोचते॥६३२॥ सरलार्थ:- अनन्तरं नलेन पृष्टः सर्पः अवदत् - अहम् अवपिज्ञानेन कुलादिकं जानामि / पूर्वभवे मनुष्य: आसम् / तेन अभ्यासात् मनुष्यस्थ भाषां जानामि / / 632|| . ગજરાતી:- પછીનલરાજાના પૂછવાથી તે સર્વે કહ્યું કે અવધિજ્ઞાનથી તમારાં કુલઆદિને હું જાણું છું, અને પૂર્વ જન્મમાં હું મનુષ્ય હોવાથી, અભ્યાસને લીધે તે મનુષ્યભાષા મને આવડે છે. 632 फिर नलराजा के पूछने पर सर्प ने कहा कि, अवधि ज्ञान से तुम्हारे कुलआदि को मैं जानता है, और पूर्व जन्म में मै मनुष्य होने के कारण, अभ्यास होने से मनुष्यभाषा मुझे आती है / / 632 // मा नलराजाने विचारल्यावर तो साप म्हणाला- मी अवधिज्ञानाने तुमचे कुळ, नाव वगैरे जाणतो आणि पूर्व जन्मात मी मनुष्य असल्यामुळे अभ्यासाने मला मनुष्वभाषा बोलता येते. // 632 // lichon being questioned by King Nal, the snake replied that he knew about his name and clan because he had attained Avadigyan and could speak like a humanbeing because he was a human in his past life and had been a leamed man. FESEFFEEEEEEEEEEEEEEEEE हिन्दी :