________________ ORATsareesanRASHARASHTRIANBAR श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् SARASHReshasan Basnet अथानुकम्पमानस्तमाक्रष्टुं शृङ्खलामिव॥ लतागुल्मो_भागेननल: सङ्ख्यानमक्षिपत्॥६३३॥ अन्वयः- अथ अनुकम्पमान: नल: शृखलामिव तम् आक्रष्टुं लतागुल्मोध्यभागेन सख्यानम् अक्षिपत् // 633 // . विवरणम:- अथ अनन्तरं अनुकम्पमान: वयमान: नलःशृखलाम् श्वतं सर्पम् आक्रष्टुं लतानांगल्म: लतागल्म: ऊर्ध्वश्चासौभागश्च ऊर्ध्वभाग: लतागुल्मस्य ऊर्ध्वभाग: लतागुल्मोवभागः, तेनलतागल्मोप्रभागेनसख्यानं हस्त म अक्षिपत्॥६३३॥ सरलार्थ:- अनन्तरं दयमान: नलः शृजलाम् इव तं सर्पम् आक्रष्टुं लतागुल्मस्व कर्वभागेन हस्तम् अक्षिपत्॥33॥ IPSEEEEEEEEEEEEEEEEEE ગુજરાતી:- પછીદયા આવતાનલરાજાએ સાંકળની પેઠે તે સર્પને ખેંચી લેવા માટે લતાઓ તરફ પોતાનો હાથ લંબાવ્યો.૬૩૩ हिन्दी :- फिर दया आने पर नलराजाने शृंखला की तरह उसे खींचने के लिए लता के गुच्छे के ऊपर अपना हाथ बढाया (लंबाया) // 633 // मराठी:- नंतर दया आल्याने नलराजाने सारवळीप्रमाणे त्या सापाला खेचून काढण्याकरिता वेलीच्या गुच्छ्यावर स्वत:चा हाथ लांबविला. // 633 // English :- Then King Nal, who was overcome with feelings of sympathy, stretched out his hand to pull it out which seemed he was pulling the snake out with a chain. P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust,