________________ Galrestheseीजयशेखरसरिविरचितं श्रीनलदमयन्तीचरित्रामा usena sma ततः प्रभूति भनेऽहं, मल्लिनाथेऽतिभक्तिभाको पटस्थां प्रतिमां तस्य नित्यमाराधयाम्यतः॥५०२॥ अन्वय: भने। ततः प्रभृति मल्लिनाये अतिभक्तिभाक् अहं तस्य पटस्थां प्रतिमां नित्यम् आराधयामि // 502 // विवरणम्:भोकल्याणि / ततः प्रभृति तस्मात् समयाद आरभ्य मल्लिनाथे अतिशयेन भक्तिः अतिभक्ति: अतिभक्ति भजति इति अतिभक्तिभाक अहं तस्य मल्लिनाथस्य पढे तिष्ठति इति पटस्थां तां पटस्था प्रतिमा बिम्ब नित्यम अहर्निशम आराधयामि॥५०२॥ मरलार्य :- हे कल्याणि। ततः प्रभृति मल्लिनाये अतिभक्तिभाग अहं पटस्थां तस्य प्रतिमां नित्यमारापयामि।।५०२।। ગજરાતી જડ -જાતારથી ત્રીપશ્વિનાથ પ્રભુ પ્રતે અત્યંત ભક્તિવંત બની પાટલા પર રાખેલી તેમની આ પ્રતિમાનું છું હમેશાં આરાધન કરું છું.I૫૦૨ા हिन्दी:- हे भद्रे / तब से मैं श्री मल्लिनाथ प्रभु के प्रति अत्यंत भक्तिवत हो कर पाट पर रखी इस मूर्ति की हमेशा आराधना करता हूँ।५०२॥ पराठी :- हे भने। तेव्हापासून मी श्रीमल्लिनाथ प्रभूच्या प्रति अत्यंत भक्तिवंत होऊन पाटावर ठेवलेल्या त्यांच्या प्रतिमेची नेहमी आराधना करतो. // 50 // English :- So he says that from that day onwards he made himself turn wholly towards religion and began venerating towards Lord Mallinath with utmost devotion. EPILEPFFFFIFALFALFLJALESEHIFAL