________________ 6#লেজটিল কক্স এঞ্জীষ্মীছছিছিথিন ফ্রীলক্ষীস্থভিন্ন সরঞ্চঠিটিসিলিকন मल्लेरेकोनविंशस्या - हतो वाक्यैः प्रबुध्य च। / व्रतं सम्प्राप्य सम्प्राप्त- केवल: सिद्धिमाप्स्यसि॥५०१॥ 'अन्वय :- एकोनविंशस्य अर्हत: मल्ले: वाक्यैः प्रबुध्य व्रतं सम्प्राप्य सम्प्राप्तकेवल: सिन्छिम् आप्स्यसि // 50 // .. रणम् :- एकोनविंशस्य अर्हत: तीर्थङ्करस्य मल्ले: नाथस्य वाक्यैः वचनैः प्रबुध्य बोधं प्राप्य व्रतं दीक्षाम आदाय सम्प्राप्त केवलं येन सः सम्प्राप्तकेवल: सिद्धिं मुक्तिं आप्स्यसि लप्स्यसे॥५०१॥ सरलार्य :- एकोनविंशस्य अर्हतः मल्लिनाथस्य वचनैः बोयं प्राप्य दीक्षां लात्वा सम्प्राप्तकेवल: मोक्ष प्रापयसि / / 501 // ગુજરાતી:- તથા ઓગણીસમા શ્રીમહિનાથ પ્રભુના વચનો વડે પ્રતિબોધ પામીને, તથા દીક્ષા લઈને, કેવલજ્ઞાન પાખાબાદ भोra. हिन्दी :- तथा.उन्नीसवें श्रीमल्लिनाथप्रभु के वचन से प्रतिबोध पा कर तथा दीक्षा लेकर, केवलज्ञान पाने के पश्चात् तुम मोक्ष में जाओगे // 501 // 111104 // ... मराठी :- . आणि एकोणवीसाव्या श्री मल्लिनाथप्रभूच्या वचनाने प्रतिबोष प्राप्त झाल्यानंतर त् मोक्षाला जाशील. // 501 // English - Therfore he heard the vigilance of the nineteen Tirthankar Mallinath that he will be a priest, attain supreme knowledge and in due course attain salvation. P.P.AC.Gunratnasuri M.S: Jun Gun Aarathak Trust