SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ SURMERPRESepdesHRRRRRRRRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SATHISROPENBAROBANARSALARASutra अप्राक्ष मे कदा सिद्धिः, स ज्ञात्वोचे दिवच्युतः। भूत्वा प्रसन्नचन्द्रस्त्वं, मिथिलायां नृपस्ततः // 50 // अन्वय:-- अहम् अप्राक्षं-मे सिद्धिः कदामविता। सः ज्ञात्वा ऊचे। दिव: च्युतः त्वं मिथिलायां प्रसन्नचन्द्र: नृपः भूत्वा / / 500 // विवरणम् :- अहम् अप्राक्षम् अपृच्छम् मेमम सिद्धि: मोक्ष:कदा कस्मिन् समये भविष्यति? स: ज्ञानेन ज्ञात्वा अवबुध्य ऊचे अवोचत दिव: स्वर्गात् च्युत: त्वं तत: तदनन्तरं मिथिलायां नगयाँ प्रसन्नचन्द्रः नृन पाति इति नृपः भूत्वा // 50 // सरलार्य :- अहम् अपृच्छम् मम मोक्षः कदा भविष्यति। सः अवबुण्य अवोचत्-स्वर्गात् च्युतः त्वं मिथिलायां नगर्दा प्रसन्नचन्द्रः नृपः भूत्वा / / 500 / ગુજરાતી:-પછી તે મુનિરાજને પૂછયું કે મારી મુક્તિ ક્યારે થશે? ત્યારે તેમણે જ્ઞાનથી જાણીને કહ્યું કે, સ્વર્ગમાંથી આવીને, તમે મિથિલા નગરીમાં પ્રસન્નચન્દ્ર રાજા થશો.૫૦૦ हिन्दी :- फिर मैन मुनिराजासे पूछा कि, मेरा मोक्ष कब होगा? तब उन्होंने ज्ञान द्वारा जानकर कहा कि, स्वर्ग में सेच्युत होकर तुम मिथिला नगरी में प्रसन्नचन्द्र नाम के राजा बनोगे // 50 // मराठी :- मग मी मुनिराजांना विचारले की, माझा मोक्ष केव्हां होईल? तेव्हां त्यांनी ज्ञानाने जाणून सांगितले की, तु स्वर्गातन च्युत होऊन तुम्ही मिथिला नगरीत प्रसन्नचन्द्र नावाचे राजा व्हाल.||५००|| English. He then asked the monk as to when will he get deliverance. At this the monk answered that when he dies he will go to the Eden (Devlok) and when he arrives from there he will be incarnated as a king of Mathila named Prasabachandra and then he shall renounce the world by becoming a priest then attain supreme knowledge and then attain salvation.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy