________________ OROSHASRANAGARode श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRISTRATHISRTSABASEARS रतिवल्लभनामन्यारामे च समवासरत् // तमवन्दिषि भक्त्याहमसेविषि च सावरम् // 499 // अन्चय:- रतिवल्लभनामन्यारामे च समवासरत्। अहं भक्त्या तम् अवन्दिषि सादरः असेविषि च॥४९॥ विवरणम् :- रतिवल्लभ: नाम यस्य सः रतिवल्लभनामा, तस्मिन् रतिवल्लभनानि आरामे उद्यानेच समवासरत आवसत आगच्छत् / अहं भक्त्या तं धर्मगुप्तमहामुनिम् अवन्दिषि अवन्दे। आदरेण सह वर्ततेऽसौ सादरः असे विषि असेवे // 49 // सरलार्य :- स: महामुनिः रतिवल्लभनामनि उयाने समवासरत् / अहं भक्त्या तम् अवन्दिषि सादरः असेविषि च / / 499 // ગુજરાતી:- અને તે મુનિરાજ રતિવલ્લભ નામના ઉદ્યાનમાં આવીને સમોસર્યા, તેમને મેં ભકિતથી વંદન કર્યું, તથા આદરખાનથી તેમની સેવા કરી. I499o हिन्दी :- और वे मुनिराज रतिवल्लभ नामक उद्यान में आकर ठहरे उनको मैनें भक्ति से प्रणाम किया, और आदरमानसे उनकी सेवा की। / / 499|| मराठी :- आणि ते मुनिराज रतिवल्लभ नावाच्या उयानात येऊन राहिले. त्यांना मीभक्तीने नमस्कार केला व आदरभावाने त्यांची सेवा केली. // 499 // English - The monk had decided to settle in a garden named Rativallab and when he had seen the monk, he bowed down to him with great devotion and served him with great reverence and venerableness. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust