________________ PROMOTORAGATIBASANSARAM श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् AMBASSACRIBERANBaseenasevag SE95955 SELFALAFFFFFFFFFFLFLORE इहास्ति नगरी काञ्ची, ख्यातस्तत्रास्म्यहं वणिक।। ज्ञानी तत्रान्यदायासी-धर्मगुप्तमहामुनिः॥४९८॥ अन्वय:- इह काची नाम नग़री अस्ति तत्र ख्यात: प्रसिद्धः अहं वणिक् अस्मि / अन्यदा तत्र ज्ञानी धर्मगुसमहामुनिः आयासीत् // 498 // विवरणम् :- इह अत्र काची नाम नगरी अस्ति। तत्र तस्यां नगर्याम् ख्यात: प्रसिद्धः अहं वणिक् व्यापारी अस्मि। अन्यदा अन्यस्मिन् दिने तत्र तस्मिन् नगरे ज्ञानम् अस्य अस्ति इति ज्ञानी, धर्मगुप्तः महानचासौ मुनिश्च महामुनिः आयासीत् आगच्छत् // 498 // सरलार्य :- इह काञ्ची नगरी अस्ति। तस्यां नगर्याम् प्रख्यातः अहं वणिक् अस्मि / अन्यस्मिन् दिने तस्यां मगया ज्ञानी धर्मगुप्तमहामुनिः आगच्छत् // 498 // ગજરાતી:- કાંચી નામની એક નગરી છે, અને તેનગરીમાં પ્રખ્યાતિ પામેલો છું એક વણિક છું, ત્યાં એક દિવસે ધર્મગુમનામના જ્ઞાનત મહાન મુનિરાજ પધાર્યા હતા. 498 हिन्दी :- कांधी नामक एक नगरी है और उस नगरी में ख्यातिप्राप्त ऐसा मैं एक बनिया हूं। वहाँ एक दिन धर्मगुप्त नामक ज्ञानी महान् मुनिराज पधारे थे॥४९८॥ मराठी :- इये कांची नावाची एक नगरी आहे आणि त्या नगरीत प्रसिब असलेला मी एक वणिक् (वाणी) आहे. तेथे एके दिवशी धर्मगुप्त नावाचे ज्ञानवंत महान् मुनिराज आले. // 498 / / English - There was a city named Kanchi and he was a shop-keeper who had attained fame and wealth. Once there arrived a brillant and an eminent monk named Dharmagupte. FLEEEEEEE