SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ amesteresteNRBANARAS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् JABARASHTRANSTHANBatashrateNews सोऽवदन्मल्लिरेकोनविंशोभावी जिनेश्वरः॥ विशेषश्चास्य पूजाया:, कल्याणि, कथयामि ते // 497 // अन्वय:- स: अवदत् मल्लि: एकोनविंश: जिनेश्वर: भावी। हे कल्याणि! अहं अस्य पूजाया विशेष ते कथयामि // 497 // जविवरणम् :- स: वणिक् अवदत् उवाद अवादीत्-मल्लि: नाथ: एकोनविंश: एकोनविंशतितमः जिनानाम् ईश्वरो जिनेश्वर: देव: भावी भविष्यति। हे कल्याणि। अहम् अस्य तीर्थङ्करस्य पूजायाम् अर्चायां विशेषं ते तव कथयामि॥४९७॥ सरलार्य :- स: वणिक् अवदत् मल्लिनाथ: एकोनविंशतितमः भविष्यन जिनेश्वरः अस्तिा हे कल्याणि / अहम् अस्य पूजायां विशेष कथवामि / / 497|| ગુજરાતી:- ત્યારે તે પુરુષે કહ્યું કે, હું કલ્યાણી! હવે થનારા ઓગણીસમા શ્રી મલ્લિનાથ પ્રભુની આ પ્રતિમા છે, અને તેની પૂજા કરવાના જે ખાસ હેતુ છે, તે હું તેમને જણાવું છું.i૪૯૭ हिन्दी :- तब उस आदमीने कहा कि, हे कल्याणी अब होनेवाले उन्नीसवे श्री मल्लिनाथप्रभु की यह प्रतिमा है, और उनकी पूजा करने के दो खास हेतु है, वह तुम्हे बताता हूँ // 497 / / उमराठी :- तेव्हा तो पुरुष (वाणी) म्हणाला- हे कल्याणि? पुढे होणाऱ्या एकोणीसाव्या श्री मल्लिनाथप्रभूची ही प्रतिमा आहे, या प्रतिमेच्या पूजेचा विशेष मी तुम्हांला सांगतो. // 497|| कन पह DA English - The man addressing Damyanti as a propitious woman said to her that the idol was of the to be, nineteenth Tirthankar, Lord Mallinath and there are two reasons for doing the puja of this Lord and he will tell them the reasous for the veneration. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy