SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Messestersneededesicles श्रीजयशेखरसूरिधिरचितं श्रीनलवमयन्तीचरित्र RSeasevedossareasedag अथ वन्दितदेवेन्द्र, कृतौचित्यक्रियं च तम्। भैम्यपृच्छन्महासत्व, कस्तीर्थेशस्त्वगाय॑ते॥४९६॥ अन्वय:- अथ वन्दितदेवेन्द्र कृतौचित्यक्रियं तं भैमी अपृच्छत्-हे महासत्वा त्वया क: तीर्थेश: अच्यते // 19 // विवरणम् :- अथदेवानाम् इन्द्रः देवेन्द्रः। वन्दित: देवेन्द्र: जिनेश्वर: येनस: वन्दितदेवेन्द्र: तं, वन्दितदेवेन्द्र वन्दितजिनेश्वर, उचितस्य भाव: औचित्यं औचित्यस्य क्रिया औचित्यक्रियाः कृता: औचित्यक्रिया: येनसः,तं कृतौचित्यक्रियं विहितोचितक्रियंच तंवणिजंभीमस्य अपत्यं स्त्रीभैमी दमयन्ती अपृच्छत् पप्रच्छ हे महत् सत्त्वं यस्य सः महासत्त्व: तत्सम्बुद्धौ हेमहासत्त्वा त्वया क: तीर्थस्य ईश: तीर्थेश: तीर्थकरः अर्यते पूज्यते // 496 // सरलार्थ :- अथ देवेन्द्र जिनेन्द्रं वन्दितवन्तम् उचितक्रियां कृतवन्तं च तं, वणिज दमयन्ती अपृच्छत् हे महासत्त्व। त्वया क: तीर्धेश: पूज्यते // 49 // ગુજરાતી -દેવોના પાલ દેવને (તીર્થકરને) જેણે વંદન કર્યા છે, તથા ઉચિત ધર્મકિયા જેણે કરેલી છે, એવા પુરૂષને દમયંતીએ પૂછયું કે, હે મહાપરાક્રમી પુરુષ! આમા તીર્થંકરની તમો પૂજા કરો છો? I496o. हिन्दी :- फिर प्रणाम किया है, देवो के भी देव को (तीर्थंकर को) जिसने और उचित धर्मक्रिया जिसने की है ऐसे उस पुरुष को दमयन्तीने पूछा कि, हे महापराक्रमी पुरुष! कौन से तीर्थकर की तुम पूजा कर रहे हो? // 496 // मराठी:- नंतर देवाधिदेव जिनेन्द्राला वन्दन करून उचित धर्मक्रिया पूर्ण केलेल्या त्या वाण्याला दमयंती म्हणाली- हे महासत्त्वा। तू कोणत्या तीर्थकरांची पूजा करीत आहेस? // 496 / / English:- Then Damyanti bowed down to the man and addressing him as a courageous man who had done the religious austries asked him as to which Tirthankar who is the God of Gods is he bowing at? SA
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy