________________ OROSHARANANRABARISPORTANTRA श्रीजयशेरगारपूरिविरचितं श्रीनालक्षणयन्तीचरित्रम् Asadushasantussantestanesents इन्द्रनीलमिवोन्नीलं, पटस्थं बिम्बमार्हतः। सम्पूजितं समालोक्य, ववंदाते च भक्तितः॥४९५॥ अन्यय :- इन्द्रनीलम् इव उन्नीलं पटस्थं सम्पूजितम् आर्हतम्बिम्बं समालोक्य भक्तित: ववन्दाते॥१९५॥ . विवरणम् :- इन्द्रनीलश्चासौ मणिश्च इन्द्रनीलमणिः / इन्द्रनीलमणि: इव उन्नीलं अतिशेयन नीलं पटे तिष्ठति इति पटस्थं सुष्ठ पूजितं सम्पूजितं समर्थितम् अर्हतः इदम् आर्हतं बिम्बं प्रतिमां समवलोक्य हष्ट्वा भक्तित: भक्तिवशात् च ववन्दाते अवन्येताम् // 49 // सरलार्य :- इन्द्रनीलम् इव उन्नीलं पटस्यं सुष्ठ पूजितम् आर्हतं बिम्ब निरीक्ष्य भक्तिवशात् अवन्देताम् / / 49 / / ગુજરાતી -ઇંદ્રનીલ મણિની પેઠે લીલા રંગની, પાટલા પર સ્થાપન કરેલી, તથા સગક પ્રકારે પૂજેલી એવી શ્રીજિનેશ્વરપ્રભુની પ્રતિમાને જોઇને તેઓ બન્નેએ ભક્તિપૂર્વક વંદન કર્યું.i૪૯પા : हिन्दी: इंद्रनीलमणि जैसी हरे रंगकी, पाटपर स्थापन कीहुई और सम्यक् प्रकार से पूजित ऐसी श्री जिनेश्वरप्रभु की प्रतिमा को देखकर उन दोनों ने भक्तिपूर्वक वंदन किया // 49 // TYPHALFALFALFFFFFFEELESELFLESEENE मराठी:- इंद्रनीलमण्यासारखी अत्यंत नीलवर्ण असलेली, पाटावर स्थापन केलेली, व उत्तम रीतीने पूजलेली. श्री जिनेश्वरप्रभूची प्रतिमा पाहन त्या दोघांनी त्या प्रतिमेला भक्तिपूर्वक नमस्कार केला. // 495|| English - They saw an idol of Lord Jineshwar which had the green colour of the Indraneel sapphire and was kept on a wooden stant. They then with utmost devotion bowed down to the idol. RDaulaswamlenge P.P.AC.Gunratnasuri M.S. BISHOROSS ASS ASARBARIBROTOS Jun Gun Aaradhak Trust