SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ P ATEGORNERABPSUBPARBA श्रीमयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् BRARANBIRasgegesses माभूत्पुण्यान्तरायोऽस्येत्यासिषासाभुभावपि / अनुमोदनया तस्या-जयन्तौ पुण्यमदभुतम् / / 494 // अन्यय:- अस्य पुण्यान्तराय: मा भूत् इति तस्याः अनुमोदनया अद्भुतं पुण्यं अर्जयन्ती उभौ अपि आसिषाताम् // 49 // . विवरणम् :- अस्य पुण्यस्य धर्मस्य अन्तराय: पुण्यान्तराय: मा भूत् मा भवतु इति एवं विधार्य तस्था: चैत्यवन्दनाया: अनुमोदनया प्रशंसया अद्भुतम् अलौकिकं पुण्यं धर्म अर्जयन्तौ उपार्जयन्तौ प्राप्नुवन्तौ उभौ धनदेवदमयन्त्यौ अपि आसिषाताम् उपाविशताम् // 49 // सरलार्य :- अस्व पुण्यस्य अन्तरायः मा भवतु एवं विचार्य तस्याः चैत्यवन्दनायाः अनुमोदनया अद्भुतं पुण्यं उपार्जितवन्ती सार्थवाहदमयन्त्यो अपि तत्र उपाविशताम् / / 494|| ગુજરાતી :- આ વણિકના ધર્મકાર્યમાં અંતરાય ન થવો જોઈએ, એમ વિચારી તેઓ બન્ને (તે સાર્થવાહ અને દમયંતી) તેની અનુમોદનાથી આશ્ચર્યકારક પુણયને ઉપાર્જન કરતા ત્યાં બેઠા. I494 हिन्दी:- इस वणिक के धर्मकार्य में बाधान हो ऐसासोचकर वह दोनो (सार्थवाह और दमयन्ती) उसके अनुमोदन से आश्चर्यकारक पुण्यउपार्जन करते हुए वहाँ बैठे। (अच्छा कार्य करते वहाँ बैठे.) // 494|| मराठी:- या वाण्याच्या धर्मकार्यात विघ्न येऊ नये. असा विचार करून ते दोघे (सार्थवाह आणि दमयंती) त्याचे अनुमोदन करून आश्चर्यकारक पुण्यउपार्जन करीत तेथे बसले. // 494|| English:- In order that the man is not disturbed during his prayer, they decided to sit down till he has finished. They sat down with feelings of appreciation and meritable pleasure. EEEEEEEEEEEEEEEEEEER
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy