________________ P ATEGORNERABPSUBPARBA श्रीमयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् BRARANBIRasgegesses माभूत्पुण्यान्तरायोऽस्येत्यासिषासाभुभावपि / अनुमोदनया तस्या-जयन्तौ पुण्यमदभुतम् / / 494 // अन्यय:- अस्य पुण्यान्तराय: मा भूत् इति तस्याः अनुमोदनया अद्भुतं पुण्यं अर्जयन्ती उभौ अपि आसिषाताम् // 49 // . विवरणम् :- अस्य पुण्यस्य धर्मस्य अन्तराय: पुण्यान्तराय: मा भूत् मा भवतु इति एवं विधार्य तस्था: चैत्यवन्दनाया: अनुमोदनया प्रशंसया अद्भुतम् अलौकिकं पुण्यं धर्म अर्जयन्तौ उपार्जयन्तौ प्राप्नुवन्तौ उभौ धनदेवदमयन्त्यौ अपि आसिषाताम् उपाविशताम् // 49 // सरलार्य :- अस्व पुण्यस्य अन्तरायः मा भवतु एवं विचार्य तस्याः चैत्यवन्दनायाः अनुमोदनया अद्भुतं पुण्यं उपार्जितवन्ती सार्थवाहदमयन्त्यो अपि तत्र उपाविशताम् / / 494|| ગુજરાતી :- આ વણિકના ધર્મકાર્યમાં અંતરાય ન થવો જોઈએ, એમ વિચારી તેઓ બન્ને (તે સાર્થવાહ અને દમયંતી) તેની અનુમોદનાથી આશ્ચર્યકારક પુણયને ઉપાર્જન કરતા ત્યાં બેઠા. I494 हिन्दी:- इस वणिक के धर्मकार्य में बाधान हो ऐसासोचकर वह दोनो (सार्थवाह और दमयन्ती) उसके अनुमोदन से आश्चर्यकारक पुण्यउपार्जन करते हुए वहाँ बैठे। (अच्छा कार्य करते वहाँ बैठे.) // 494|| मराठी:- या वाण्याच्या धर्मकार्यात विघ्न येऊ नये. असा विचार करून ते दोघे (सार्थवाह आणि दमयंती) त्याचे अनुमोदन करून आश्चर्यकारक पुण्यउपार्जन करीत तेथे बसले. // 494|| English:- In order that the man is not disturbed during his prayer, they decided to sit down till he has finished. They sat down with feelings of appreciation and meritable pleasure. EEEEEEEEEEEEEEEEEEER