________________ OKEo stagedesisekshetrovidese(श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ) Hasta godesividesisesides मराठी :- कुठूनही पाणी आणून तुला देतो. असे सांगून पुढे चालत खेदयुक्त अन्त:करणाने नलराजा विचार करू लागला की, // 241 // English - King Nal said to her that he will &ring her some water from somewhere around. Having said thus he stood up and walked ahead and with a heart full of dolour and gloominess thought to himself. %%%%%%%%% क्व तद्भूभङ्गभग्नान्य - राज्यं साम्राज्यमुज्ज्वलम्॥ क्व चावस्थेयमधुना। मृगद्वन्द्वानुकारिणी॥२४२॥ अन्वय:- तद्भूभङ्गभग्नान्यराज्यम् उज्ज्वलं साम्राज्यं क्य? अधुना च मृगद्वन्द्वानुकारिणी इयम् अवस्था क? // 242 // विवरणम् :- तद् तस्य भुवौ तद्भुवौ / तम॒वोः भङ्गः तद् धूमङ्गः तद्भूभङ्गेन भग्नानि तद्भूभङ्गभग्रानि। अन्येषां राज्यानि अन्यराज्यानि / तद्भूभङ्गभनानि अन्यराज्यानि यस्मिन् तद् तद्भूभङ्गभग्रान्यराज्यम् उज्ज्वलं तेजस्वि सम्राज: भाव: साम्राज्यं क्व / अधुनाच मृगाणां द्वन्द्वानि मृगबन्दानि मृगद्वन्द्वानि अनुकरोतीत्येवं शीला मृगद्वन्द्वानुकारिणी इयम् अवस्था क्य॥२४२॥ सरलार्थ :- तद्भूभङ्गभद्मान्यराज्यम् उज्ज्वलं साम्राज्यं व? अधुनाच मृगद्वन्दानुकारिणी इयम् अवस्था छ? // 242 / / ગુજરાતી:- ફક્ત એક ભ્રકુટી ચડાવવાથી ન થયાં હતાં બીજા રાજયો જેનાથી એવું તે (બાર) નિર્મલ રાજ્ય માં અને આ સમયે હરણના યુગલનું અનુકરણ કરનારી આ મારી અવસ્થા માં? ૨૪રા हिन्दी :- केवल एक भ्रूकुटि चढाने से नष्ट हुए हैं दूसरे राज्य जिस सेमें, ऐसा (मेरा) निर्मल राज्य कहाँ? और इस समय मृग के युगल . का अनुकरण करनेवाली मेरी अवस्था कहाँ? // 242 / / 她听听听听听听听听听听听听听听听听听微 %%%%%% RAPAMunratnagari