________________ ORPHARINAARIRAINRead श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Presents RSSRANASI मराठी :- केवळ भुवया चढविल्यानेच ज्यातील इतर राज्ये नष्ट होत होती ते माझे उज्ज्वल साम्राज्य कोठे। आणि आता हरणांच्या जोडप्यांचे अनुकरण करावे लागणारी ही अवस्था कोठे? // 242|| English :- With a heavy heart, he thought to himself that where is his spotless and serene kingdom from where, with just an uplift of an eyebrow he could rain and destroy a kingdom and now he is just like a deer who is in a state of being harmlesss and a destitute. FEEFFECT न य: पात्रं दृशो पि, वचसो मनसोऽपि वा। तमप्यर्थ विधिः पुंसामयं घटयते खलः // 243 // अन्वय :- य: पृशो: पात्रं ना वचस: मनस: अपि पात्रं ना तम् अपि खल: अयं विधिः पुंसां घटयते॥२४॥ विवरणम् :- य: दृशो: नयनयो: पात्रं विषयःन। य::दृग्गोचरः न भवति / वचस: वचनस्य मनस: अपि पात्रं विषयः न भवति। तम् अपि खल: दुर्जन: अयं विधि: भाग्यं पुंसां घटयते॥२४३॥ सरलार्थ :- य: नवनवोः विषय: न / वचस; मनसः अपि पात्रं न / तम् अपि दुर्जनः विपिः पुंसां घटयते॥२४॥ ગજરાતી:- જે નજરે પણ એવું ન હોય, જે વચનો વડે બોલાવું પણ ન હોય, અથવા જે ચિંતવવામાં પણ આવતું ન હોય, તેવું કાર્ય આદુ વિધાતા મનુષ્યોના સંબંધમાં ઘટાવી મૂકે છે.al૨૪૩ हिन्दी :- जोनजर से भी न देखा हो, जो वचन से भी न बोला हो अथवा जो मानवी चिंतन में भी न आता हो, ऐसा कार्य भी यह दुष्ट विधाता मनुष्य के संबंध में अमल में लाता है // 243|| OFFFFFFF P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust