________________ TOS eRopdaseesreesavBesreesav श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् RAPTARIRangasansar विवरणम:- पुरः पुरस्तात् आवासितं पुरः निवेशितं, साथ वहति इति सार्थवाहः / वसन्तश्चासौ सार्थवाहक्ष वसन्तसार्थवाह: तस्य वसन्तसार्थवाहस्य सार्थ गाया: पति:क्ष्मापति: पृथ्वीपतिः तस्य मापते: पृथ्वीपते: महान् आभोग: यस्य तत् महाभोगं काटई सैन्यम् हव पश्यति स्म अपश्यत् // 33 // सरक्षार्थ :- पुरः निशितं वसन्तसार्थवाहरव सार्थ पृथ्वीपते: महाभोगं सैन्यम् इव अपश्यत् / / 335 / / બાજરતી :- (એવામાં તે દમયંતીએ) જાના સૈન્યની પેઠે અત્યંત જાહોજલાલીવાળા અને પડાવ નાખીને પડેલા એવા વસંત * નામના સાર્થવાહને આગળના ભાગમાં જોયો..૩૩૫ जो हिन्दी :- (इतने में उस दमयंतीने) राजा के सैन्यके जैसे समष्टिवाले और पडाव डाले हुवसंत नामक सार्थवाह को सामने के भाग में देखा // 335 // मराठी:- इतक्यात दमयंतीने समारच वसन्त सार्थवाहाने उभारलेली छावणी राजाच्या लांबवर पसरलेल्या सैन्याप्रमाणे पाहिली. 13311 English :- Just then she happened to see a man who seemed like a king named Vasant with profuse prosperity and wealth, with an army and who had encamped there for a while. दध्यौ चापारकान्तार - निस्तारणमहारथः // लेभे यवत्र सार्थोऽयं, नूनं पुण्यलवोऽस्ति ततः // 336 // अन्वय:- सादध्यौ यद् अत्र अपारकान्तार निस्तारणमहारथ: अयं सार्थ: लेभो तत् नूनं पुण्यलव: अस्ति। विवरणम:- सायमयन्तीअध्यायतवध्यौ यद् अत्र अस्मिन् वने अपारंचतत् कान्तारंच अपारकान्तारं, अपारंकान्तारात निस्तारणम् अपारकान्तारनिस्तारणमा महान् चासौरथश्च महारथ: अपारकान्तारनिस्तारणायमहारथ: अपारकान्तारनिस्तारणमहारथः अपारविपिनात् पारयितुं महारथसदृश: सार्थ: सचः लेभो तत् नूनं निश्चितं पुण्यस्य लक: अंश: पुण्यलव: अस्ति॥३३६॥ //