________________ 080PadurgARPRANAVRANSAS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ANANDARASANPARENewsasardasRTAPag HE चिन्तयित्वा विभङ्गेन, पलाद: सोऽप्यचीकथत् / / प्रवासदिवसात्पूर्णद्वादशाब्दान्त्यवासरे॥३६७॥ अन्दय :- स: पलाय: अपि विभनेन चिन्तयित्वा अचीकथन्। प्रवासदिवसात् पूर्णद्वादशाब्दान्त्यवासरे तव प्रियः सङ्गस्यते॥३६७॥ विवरणम् :- स: पलं मांसम् अत्ति इति पलाव: राक्षस: विभङ्गेन विभङ्गज्ञानेन चिन्तयित्वा विचार्य अचीकथत् कथयामास अकथयत् प्रवासस्य दिवस: प्रवासदिवसः तस्मात् प्रवासदिवसात् बावश च तानि अब्दानि च बादशाब्दानि / अन्ते भव: अन्त्यः अन्त्यश्चासौ वासरश्च अन्त्यवासरः। पूर्णद्वादशाब्दानाम् अन्त्यवासरः पूर्णबादशाब्दान्त्यवासरः तस्मिन् पूर्णद्वादशाब्दान्त्यवासरे तव प्रियः सङ्गस्यते॥३६७॥ सरलार्थ :- स: राक्षस: अपि विभङ्गज्ञानेन ज्ञात्वा अकथयत्-प्रवासदिवसात् पूर्णद्वादशाब्दान्त्यवासरे तव प्रिंय: संगंस्यते // 367|| ગુજરાતી :- ત્યારે તે રાક્ષસે વિભંગણાનથી વિચારીને કહ્યું કે, તે સતી! આ પ્રવાસના દિવસથી માંડીને બાર વર્ષો પુરાં થયા બાદ तेनाहिसे. // 38 // हिन्दी :- तब उस राक्षस ने भी अपने विभंगज्ञान से सोचकर कहा कि, हे सती। इस प्रवास के दिन से लेकर बारह बरस पूरे होन के बाद उसके आखरी दिन। // 367|| मराठी :- तेव्हा त्या राक्षसाने आपल्या विभंगज्ञानाने विचार करून सांगितले की, हे सती। या प्रवासाच्या दिवसा पासून बारा वर्षे पूर्ण झाल्यानंतर त्याच्या शेवटच्या दिवशी. तुझा प्रिय नल तुला भेटेल. // 367|| English :- Then the orge with his knowledge said to her that from this day onwards and twelve years later and ".on the last day......... 騙騙喝騙听听听听听騙案明騙 R EFERE