________________ ONSTRATARNATARRANA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARANARTANTRASARAMETERPAN सावधदि तुष्टोऽसि, चेत्त्वं ज्ञातासि किश्चन॥ तदावेदय भोः सम्यक, कदा मे प्रियसंगमः॥३६६॥ अन्याय:- सा असयत् यदि त्वं तुष्टः असि / किञ्चन शातासि चेत् तद् भो: सभ्यक् आवेदय मे प्रियसङ्गमः कैंदा भविषयति // 366 // विवरणम् :- सावमयन्ती अववत् उवाच यदि त्वं तुष्टः प्रसन्न: असिा किञ्चन किमपि ज्ञातासि बोलासिचेत् तद् भो: राक्षस। सम्यक सत्यं आवेदय निवेदया मे मम प्रियस्य सङ्गमः प्रियसङ्गमः कदा कस्मिन् समये भविष्यति // 366 // सरलार्य :- सा दमवन्ती अवादीत वदित्वं प्रसन्नः असिा किञ्चित् बोबासि चेत् तद भो: रक्षः सम्यक विज्ञापया मम प्रियस्थ सहगमः कदा भविष्यति // 36 // .. ગુજરાતી:-તારે દમયંતીએ તેને કહ્યું કે, તું મારા પર પ્રસન્ન થયો હોય, અને જે કંઈ જાણતો હોય, તોહે રાણસીકંપને ખરેખ સત્ય જણાવકે મારા સ્વામીનો જ્યારે મેળાપ થશે? 366 हिन्दी :- तबदमयंती कहने लगी कि, यदि तुम मुझपर प्रसन्न हुए हो, तथा कुछ जानते हो, तो हेराक्षसा तुम मुझेवास्तविक हकीकत बताओ कि मेरे स्वामी से मेरा मिलाप कब होगा? // 366|| मराठी :- तेव्हा दमवंती म्हणाली-हे राक्षसा! जर तू माझ्यावर संतुष्ट झाला असशील व काही जाणत असशील तर मला सांग की, - माझ्या पतीची भेट केव्हा होईल? // 39 // English - Then Damyanti asked him that if he is really pleased and contented with her and if he has the knowledge of everything, under the sun, then to please tell her truthfully as to when she will have the auspicious opportunity to meet her husband. NEEEEEEEEEEEEEEEEEEEEEELA 18. womaamananews PP.AC.Gunratnasuri M.S.