________________ OsmassassesNRNSAParavases श्रीजयशेखरसूरिविरचितं श्रीनाल्यरुणयन्तीयरित्रण asashaRevealesaHANTABA n g 騙騙騙騙喝騙騙呢呢呢呢呢呢呢呢呢呢 पितुर्वेश्मनि तिष्ठन्त्याः, पयोराशाविव श्रियः॥ स्वयमेवारातस्तत्र, प्रिय: सऑस्यते तव / / 368 // अन्वय :- पयोराशौ श्रियः इव पितुर्वेश्मनि तिष्ठन्त्याः तव प्रिय: तत्र स्वयमेव आगत: सङ्खस्यते // 368 // विवरणम् :- पयसा जलानां राशि: पयोराशि: तस्मिन् पयोरागौ जलनिधौ पितुहि इव तिष्ठन्त्याः पितुः जनकस्य भीमराजस्य वेश्माने गृहे तिष्ठन्त्याः तव प्रिय: पति: नल: तत्र स्वयमेव आगत: आयातः सङ्गस्यते मीलिष्यति // 368 // सरतार्थ :- सागरे पितुर्गृहे तिष्ठन्त्याः लक्ष्म्याः इव भीमराजस्व गृहे तिष्ठन्त्याः तव पति: नलः तत्र स्वयमेव आवात: मीलिष्यति // 368 // ગુજરાતી:-મહાસાગરમાં લક્ષ્મીની પેઠે તું તારા પિતાને ઘરે રહે. તારો સ્વામી ત્યાં પોતાની મેળે આવશે, અને ત્યાં તેની સાથે તારો મેળાપ થશે 368 हिन्दी :- महासागर में लक्ष्मी की तरह तुम तुम्हारे पिता के घर रहो। तुम्हारा पति वहीं आयेगा, और उनके साथ तुम्हारा मिलाप होगा।॥३६८॥ मराठी:- महासागरात लक्ष्मीप्रमाणे त् तुझ्या वडिलांच्या घरी राहत असतांना तुझा पती तेथेच येईल, आणि त्याच्यासह तुझे मिलन होईल. // 368 // English :- Just as Goddess Laxmi dwells in an ocean, in the same way when she will dwell in her father's house, her husband will come there and an union will take place. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.