________________ - Newsfsasursadress श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् talestatestallestigresentasterweigra किं चारण्ये क्लिशित्वालं नयामि त्वां पितुहि॥ क्षणमात्रेण कल्याणि / विधाय करसम्पुटे॥३६९॥ अन्वय:- किचकल्याणि / अरण्ये क्लिशित्वा अलम् / अहं त्वां करसम्पुटे निधाय क्षणमात्रेण पितुगृह नयामि // 36 // विवरणम:- किचकल्याणि / अरण्ये क्लिशित्वा क्लेशं सोल्वा अलम् / अहं त्वां करयोः सम्पुट: करसम्पुटः तस्मिन् करसम्पुटे निधाय निक्षिप्य क्षण एव क्षणमात्र तेन क्षणमात्रेण क्षणेन पितुः जनकस्य गृहे नयामि॥३६॥ FLEELFVELSELFILE HALFALFALF HENFUFFLFARE सरलार्य :- कि हे कल्याणि। अरण्ये विलशित्वा अलम् / अहं त्वां हस्तसम्पुटे गृहीत्वा क्षणेनैव जनकस्व गृहे नवामि // 19 // ગુજરાતી - વળી તે કલ્યાણી સતી! આ જંગલમાં લેશ પામવાથી સર્યું, હું મારા હસ્તસંપુટમાં ધારણ કરી તેને એક ક્ષણમાં જ તારા પિતાજીને ઘેર તેડી જાઉં.૩૬૯. हिन्दी: हेकल्याणिसती| इसजंगल में तेराक्लेशसमाप्त हुआ, मैं मेरे हाथों में धारण करके एक क्षणमें ही आपके पिताजी के पास ले जाऊंगा। // 369 // मराठी :- मग हे कल्याणि सती! या जंगलात दुःख सहन करणे पुरे. मी माझ्या हाताच्या ओंजळीत धरून तुला एका क्षणात तुझ्या वडिलांच्या घरी येऊन जातो. // 369|| SEEFFEEEEEEEEEEEEE English - Then the ogre continued saying that, her chargrin and tribulation in this forest is over and he will in a moment take her to her father's house in the hollow of his hands, joined togethers.