SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ an disandeshLUB श्रीजयशेखग्मृरिविरचितं श्रीनलदमयन्तीचरित्रम् PrasRANSRessodresswasenage साववद्यामि नैवाहं, परपुंसा सह क्वचित् / / प्रियसङ्गं कथयता, त्वयोपकृतमेव मे // 370 // LE अन्वय:- सा अवदत्-अहं परपुंसा सह क्वचित् न गामिा नियसङ्गमं कथयता त्वया मे उपकृतं एव // 370 // विवरणम् :- सा दमयन्ती अवदत्-अहं परश्चासौ पुमान् च परपुमान् तेन परपुंसा सह परपुरुषेण सह क्वचित् कुत्रापि न यामि गच्छामि। प्रियेण नलेन सङ्गमः प्रियसङ्गमः तं प्रियसङ्गमं कथयता अभ्यवधता त्वया मे उपकृतम् एव / त्वयाऽहम उपकृताऽस्मि एव // 370 // सरलार्थ :- सा दमयन्ती अवदत् अहं परपुरुषेण सह कुत्र अपि न गच्छामि / प्रियसङ्गमं कधवता त्वया मम उपकतम् एव / / 370|| હ ગુજરાતી:- ત્યારે દમયંતીએ કહ્યું કે, પરપુરુષ સાથે હું કયાંય પણ જતી નથી, મારા ભર્તારના મેળાપન વૃત્તાંત કહીને તો મારા પર ઉપકાર જ કર્યો છે 370 呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢 हिन्दी.. तब दमयंती ने कहा कि, परपुरुष के साथ मैं कहीं जाती नहीं हूँ, मेरे पति के साथ मिलाप का वृत्तांत कहकर तुमने मुझ पर उपकार किया है / / 370|| मराठी :- तेव्हा दमयंतीने म्हटले की, मी परपुरुषांसह कधी कुठेही जात नाही, माझ्या पतीच्या मिलनाचा वृत्तांत सांगून तू माझ्यावर उपकार केले आहे. // 370 / / English - Then Damyanti said that she dosen't go anywhere with another man. And he has done a great favour on her by describing about the meeting of her husband. PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy