________________ P RASHASHTAS SA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् tusharrestatestastr a tive .: अथोयच्छलितकारुण्यौ दम्पती तमपृच्छताम्॥ .. प्रस्थितस्त्वं कुत: स्थानात् यियासुः कुत्र वा वद // 903 // .. जन अन्वयः- अथ उच्छलितकारुण्यौ दम्पती तम् अपृच्छताम् - त्वं कुत: स्थानात् प्रस्थितः। कुत्र यियासुः असिा वदा॥९०३॥ विवरणम:- अथ अनन्तरं उच्छलितं कारुण्यं ययोः तौ उच्छलितकारुण्यौ समुत्पन्नकरुणौ। जाया च पतिश्च दम्पती पतिपत्न्यौ तं ..... साधुवरम् अपृच्छताम् अप्राष्टाम् - त्व कुत: कस्मात् स्थानात प्रस्थित: निर्गत:। कुत्र कस्मिन् स्थाने यातुमिच्छु:यियासुः जिगमिषुः असिा वद् कथय // 903 // सरलार्थ:- अनन्तरं तदो: दम्प्त्योः तस्मिन मुनिवरे दया समुत्पन्ना। तो तमपृच्छताम् - त्वं कुतः आगत: असि। कुत्र गन्तुमिच्छसिाहन वद॥९०३॥ ગુજરાતી:- પછી દયા આવવાથી તે સ્ત્રીભરથારે તે મુનિરાજને પૂછયું કે કહો તો ક્યાંથી આવ્યા છો અથવા ક્યાં જવાના છો? हिन्दी :-: फिर दया आने से उस स्त्री-भर्तारने ने उस मुनिराज से पूछा कि, "कहो तुम कहाँ से आये हो और कहा जानेवाले हो?"॥९०३|| मराठी:- नंतर त्या पति-पत्नीला मुनिराजाची दया आली व त्यांनी मुनिराजाला विचारले की, "तुम्ही कोठून आले आहाताप आणि तुम्हाला कुठे जायचे आहे? सांगा." ||903 / / English - Then his wife feeling pity for him asked him as to where he had come from and where is he heading to. Jun Gun Aaradhak Trust P.P.AC.GunratnasuriM.S.