SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ P RASHASHTAS SA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् tusharrestatestastr a tive .: अथोयच्छलितकारुण्यौ दम्पती तमपृच्छताम्॥ .. प्रस्थितस्त्वं कुत: स्थानात् यियासुः कुत्र वा वद // 903 // .. जन अन्वयः- अथ उच्छलितकारुण्यौ दम्पती तम् अपृच्छताम् - त्वं कुत: स्थानात् प्रस्थितः। कुत्र यियासुः असिा वदा॥९०३॥ विवरणम:- अथ अनन्तरं उच्छलितं कारुण्यं ययोः तौ उच्छलितकारुण्यौ समुत्पन्नकरुणौ। जाया च पतिश्च दम्पती पतिपत्न्यौ तं ..... साधुवरम् अपृच्छताम् अप्राष्टाम् - त्व कुत: कस्मात् स्थानात प्रस्थित: निर्गत:। कुत्र कस्मिन् स्थाने यातुमिच्छु:यियासुः जिगमिषुः असिा वद् कथय // 903 // सरलार्थ:- अनन्तरं तदो: दम्प्त्योः तस्मिन मुनिवरे दया समुत्पन्ना। तो तमपृच्छताम् - त्वं कुतः आगत: असि। कुत्र गन्तुमिच्छसिाहन वद॥९०३॥ ગુજરાતી:- પછી દયા આવવાથી તે સ્ત્રીભરથારે તે મુનિરાજને પૂછયું કે કહો તો ક્યાંથી આવ્યા છો અથવા ક્યાં જવાના છો? हिन्दी :-: फिर दया आने से उस स्त्री-भर्तारने ने उस मुनिराज से पूछा कि, "कहो तुम कहाँ से आये हो और कहा जानेवाले हो?"॥९०३|| मराठी:- नंतर त्या पति-पत्नीला मुनिराजाची दया आली व त्यांनी मुनिराजाला विचारले की, "तुम्ही कोठून आले आहाताप आणि तुम्हाला कुठे जायचे आहे? सांगा." ||903 / / English - Then his wife feeling pity for him asked him as to where he had come from and where is he heading to. Jun Gun Aaradhak Trust P.P.AC.GunratnasuriM.S.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy