________________ ORNHRusanusageseasesose श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SABRussundasena स्यायेषां व्यसनार्तानां, नराणां श्वशरो गतिः॥ नूनं निर्गतिकास्तेऽत्र, पशवो नररूपिणः // 26 // अन्वय:- एषां व्यसनार्तानां नराणां श्वशुर: गति: स्यात् / नूनं निर्गतिका: ते अत्र नररूपिण: पशव: सन्ति // 26 // विवरणम् :- एषां, व्यसनैः सङ्कटैः आर्ता व्यसनार्ताः तेषां व्यसनार्तानां नराणां मनुष्याणां श्वशुरःगति: आश्रय: स्यात् / ननं निर्गता गतिः येषां ते निर्गतिका: अगतिका: निराश्रयाः ते अत्र नरः रूपं येषां ते नररूपिणः पशवः सन्ति // 26 // GE सरलार्य :- * एवां सङ्कट: पीडितानां मनुष्याणां श्वशुरः आश्रय: स्यात् न्नं निराश्रवाः ते अत्र नररूपिणः पशवः सन्ति / संकटः पीडिता वे नरा:श्वशुरमाश्रयन्तिा न्नं ते नररूपिणः पशवः सन्ति।।२६३।। ગુજરાતી:-દુ:ખથી પીડિત થયેલા પુરુષો (પોતાના) સસરાનો આધાર લે છે તેઓને ખરેખર અહીંહાલ બેહાલથએલાખનન રૂપ ધરનારા પશુઓ જાણવા. 263 3 हिन्दी :- जो दु:खी आदमी खुद के श्वसुर का आधार लेते है, वे सचमुच हालबेहाल हुए मनुष्य का रुप धारण करनेवाला पशु है // 263|| मराठी:- दःखांने पीडित झालेले जे पुरुष स्वत:च्या सासन्याचा आधार घेतात, ते खरोखरच मनुष्याचे रूप धारण करणारे पशच आहेत. // 26 // English - The man who takes the help of his father-in-law when he is in atmost distress, is not considered a man but a beast in the form of a man.. . Relavanaurangzsawgusardresgroupasana233 P.P.AC. Gunratnasuri M.S. guNAPRupeesrendrsanusandragupdate Jun Gun Aaradhak Trust