________________ - - patanesels श्रीजयशेखरसूरिविरचितां श्रीनलदमयन्तीचरिश्रम् SRBANTARAVAR RAHARASTRASANNEL दूरोदरेण यद्राज्य -परिभ्रंशोऽनुजादपि। व्यसनस्यापि सा चूला, श्वशुराश्रयणं तु यत् // 262 // अन्वय :- दूरोवरेण अनुजादपि यद् राज्यपरिभ्रंशः। यत् श्वशुराश्रयणं तु सा व्यसनस्यापि चूला // 26 // विवरणम् :- दूष्यम् उदरं यस्य तद् दूरोदरं तेन दूरोदरेण धूतेन / अनुजायतेऽसौ अनुज: तस्मात् अनुजात कनीयसः भ्रातु: कूबरात राज्यस्य राज्यात परिभ्रंश: राज्यपरिभ्रंश: इति यत् व्यसनं तस्यव्यसनस्य सङ्कटस्य यद्श्वशुरस्य आश्रयणं श्वशुराश्रयणं सा चूला परिसीमा शिखरम् अस्ति।।२६२॥ सरलार्थ :- यूतेन लयुभ्रातुः वरात् राज्यस्य परिभ्रंश: व्यसनम् / तत्र वद् श्वशुराश्रयणं सा तु तस्य सङ्कटस्व परिसीमा अस्ति। धातुः सकाशात् राज्यभ्रंशापेक्षया श्वशुराश्रवणं व्यसनस्य पराकाष्ठा वर्तते। इत्यर्थः।।२२।। ગુજરાતી:- જુગાર રમવા નાનાભાઇથી રાજ્ય પરથી ભ્રષ્ટ થવારૂપ એક તો જે મહાકષ્ટ થયું છે. તેમાં પણ હવે જે અસરને ધરે જઈ તેનો આશ્રય લેવો, એ તો કષ્ટ પર શિખાસમાન જાણવું.૨૬૨ :- जुआ खेलते खेलते छोटेभाई द्वारा राज्य से भ्रष्ट होना यह तो महाकष्ट हुआ ही, उसमें भी अब जो ससुर के घर जाकर आश्रय लेना, यह तो कष्ट पर शिखासमान है // 262 // मराठी:- पतात लहान भावाकड्न राज्यभ्रष्ट होण्याच्या संकटापेक्षा सासऱ्याच्या घरी आश्रव करण्याचा प्रसंग संकटाची पराकाष्ठा असून महान संकट आहे.॥२६॥ 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗 of English:- King Nal thought it was more destressing to even think of taking help and support from a father in-law, which seemed like pinnacles crashing down on his problem. This was a more tormenting thought than just losing a kingdom to a younger brother in a game of dice. Dastagevsdesheenatandardesawarenes 232 R ROASTERRORINAaradhana