________________ S Sandeepvideemes श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PTesents ARMSA8050 EEEEEEEEEE निद्राणायांचं वैवभ्यां, नलश्चिन्तां प्रपत्रवान्। अहो मे वासनं कीदृग, मनोवाग्दृक्पथातिगम् // 26 // अन्वय:- वैदभ्या निद्राणायां च नल: चिन्तां प्रपत्रवान्। अहो मनोवाग्रहपथातिगं मे वासनं कीदृक्॥२६॥ . विवरणम् :- विदर्भाणाम् ईश्वरः वैदर्भः। वैदर्भस्य अपत्यं स्त्री वैवीं तस्यां वैदयां वमयन्त्यां निद्राणायां च नल: चिन्तां प्रपन्नवान् सचिन्त: अभवत्। अहोमनश्चवाचदृशौचमनोवान्दृश:मनोवाग्दृशांपन्था: मनोवाग्दृगपथ: मनोवाग्दृग्पथं अतिगच्छति इति मनोवाक्दृग्पथातिगं मे मम वासनं बनवासः कीदगा॥२६॥ सरलार्थ :- वैदा निद्राणायां च नलः सचिन्तः अभवत्-अहो! मनोवाकाठपधातिग: मम वनवासः कीदग् // 26 // ગુજરાતી:- પછી દમયંતી નિદ્રાધીન થયા બાદ નકરાજ વિચારવા લાગ્યો કે, અહો! મન, વચન તથા ટિના વિષયમાં પણ ન આવી શકે, એવો આ મારે કેવો વનવાસ ભોગવવો પડ્યો છેTu૨૦૧૫ हिन्दी :- फिर दमयंती सोजाने के बाद नलराजा विचार करने लगा कि, अहो / मन, वचन, और दृष्टि के विषय में न आसके, ऐसा यह मुझे कैसा वनवास भुगतना पडा है // 261 // मराठी:- दमयंती झोपून गेल्यानंतर नलराजा विचार करू लागला-अरे / मन, वचन आणि दृष्टीच्या पण विषवात न येणारा, असा कसा वनवास मला भोगावा लागत आहे. // 21 // Enylish :- As Damyanti fell off to sleep, King Nal thought to himself that he was to bear the torments of such a wondering life, of which he had never thought of nor spoke of, nor seen. Pappuranarsansrsangraphwaranandurange_231 andrvansurvsnasexsanneesrusaneouse P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust