________________ - Himanseraderedabeleaseenes(क्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् asangranevageserevalesantar English :- Just as one has to give an ear to the commands of a priest, in the same way Damyanti decides to listen to her love's command as it is not a disgrace nor a difility in the world to cherish and nurture her husband's wishes. . तथापि पैतृकं वेश्म, नि:शंका भर्तुराज्ञया। _स्त्रीणां परिभवायैव, श्वाशुरंतु पतिं विना // 325 // अन्वय :- तद्भर्तुः आज्ञया नि:शङ्का पैतृकं वेश्म यामि / पतिं विना श्वाशुरंतु स्त्रीणां परिभवाय एव भवति // 325 // विवरणम् :- तद् तस्मात् भर्तुः पत्यु: आज्ञया आदेशेन निर्गता शङ्का यस्याः सा निःशङ्का शङ्कारहिता अहं पितुः आगतं पैतृकं वेश्म गृह यामि गच्छामि। पितृगृहं यामि। यत: पतिं भर्तारं विना श्वशुरस्य इदं श्वाशुरं गृहं स्त्रीणां परिभवाय एव भवति // 32 // सरलार्थ :- तस्मात् पत्युः आज्ञया निशङ्का अहं पैतृक गृहं गच्छामि / पतिं विना श्वाशुरं गृहं स्त्रीणां परिभवाय एव भवति। पतिं विना श्वशुरगृहे निवासः पराभवाय एव भवति।।३२५|| ગુજરાતી :- માટે હવે આ મારા સ્વામીની આજ્ઞાથી નિ:શંકપણે હું પિતાને ઘરે જાઉં, કેમ કે ભર્તાર વિનાનું સાસરું સ્ત્રીઓને દુ:ખદાયક જ નિવડે છે 325 हिन्दी:- इसलिये अब मैं मेरे स्वामी की आज्ञा से बिना किसी शंका से पिता के घर जाती हैं; क्यों कि पति के बिना उसका ससुराल स्त्री के लिये दु:खदायी है // 325 // मराठी:- यासाठी आता मी माझ्या पतीच्या आज्ञेप्रमाणे नि:संकोचपणे माझ्या वडिलांच्या घरी जाईन, कारण पतीशिवाय सासरघर स्त्रीसाठी दुःखदायक आहे. // 325|| English :- So, she decides to accept her beloved's command and without any doubt and dauntlessly proceeds towards her father's house because the father-in-law's house without a husband will seem very painful and a troublesome one. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗