________________ POSTANARASINARRAIBARA श्रीजगणेवग्यनिविनितं श्रीनगदमयन्तीचरित्रम् SRISHTRIABETIREMIRRORIANBHARATI अथ तां स्नपयामास, जटिलीभूतकुन्तलाम्॥ जलैः सुगन्धिभिर्देवी, बलाबल्कलचीरिवत् // 591 // अन्वय :- अथ देवी जटिलीभूतकुन्तला तां वल्कलचीरिवत् सुगन्धिभि: जलैः बलात् स्नपयामास // 591 // विवरणम:- अथ अनन्तरं देवी चन्द्रमशा:गजटिला: अजटिला:। अजटिला: जटिला: भूता जटिलीभूताः। जटिलीभूताः कुन्तला: केशा: यस्याः सा जटिलीभूतकुन्तला ता जटिलीभूतकुन्तलां तां दमयन्तीं वल्कलस्य चीरि: वस्त्रं वल्कलचीरि: तां वल्कलचीरिम् इव सुष्ठः गन्धः येषां तानि सुगन्धीनि तैः सुगन्धिभिः जलै: बलात् स्नपयामास अस्नपयत् // 59 // सरलार्य :- अपचन्द्रवशा: देवी जटिलीभूतकेा दमयन्ती वल्कलचीरिम् इव सुगन्यिभिः जलैः बलात् अस्नपयत् // 591 // ગુજરાતી:- પછીણા જેવાકેશવાળીદળાંતીને ચંદ્રયથારાણીએ વલ્કલચીરિની પેઠે પરાણે સુગંધી જલથી સ્નાન કરાવ્યું.૫૯૧ हिन्दी:- फिर जटा जैसे बालोवाली दमयंती को चंद्रयशाराणी ने वल्कलचीरि के समान सुगंधी जलसे स्नान कराया॥५९१॥ मराठी.- नंतर जटेसारखे कैम झालेल्या दमयंतीला चंद्रवशाराणीने वल्कलचीरि सारख्या सुगंधी जलाने स्नान घातले.॥५९१।। 21 English - Then queen washed her long tresses with scented water which had become dirty and uncared, like a congregation of huns, named valkachirini who adom themselves with the bark of trees. P.P.AC.Gunratnasuri M.S Jun Gun Aaradnak Trust