________________ ON-sharestetresgadishaRelate श्रीजयशेखरस्मृतिविरचिनं श्रीननन्दमयन्तीचरिश्रम rsensensaverdestersnepalas ShareAESASTE उत्तेजित इवावर्शः, शाणोत्तीर्ण इवांशुमान्॥ तिलक: कान्तिकल्लोलै-विश्वमाप्लावयन्निव॥५९०॥ अन्यय:- उत्तेजित: आवर्श: इय शाणोत्तीर्ण: अंशुमान् श्व कान्तिकल्लोलैः विश्वम् आप्लायवन् श्व तिलक: आविरभूत् // 590 // विवरणम् :- उत्तेजित: निर्मलीकृत: आवर्शः इव शाणात उत्तीर्णः शाणोत्तीर्ण: अंशुमान् सूर्यः श्व कान्त्याः कल्लोला: तरखाः कान्तिकल्लोला: तै: कान्तिकल्लोलैः विश्वं जगत् आप्लावयन् निमज्नयन इव तिलक: आविरभूत् // 590 // सरलार्य :- उत्तेजित; निर्मलीकृत: आदर्शः इव शाणोत्तीर्णः सूर्यः इव कान्तितर): विश्वं निमज्जयन इव तिलक: प्रकट्यभूत् / / 590 / / ગુજરાતી:-તારે ચળકતા સૂર્યની પેઠે, તથા સરાણપર ચડાવીને ઉતારેલા સૂર્યની પેઠે, કાંતિના મોજાંઓથી જાણે જગતને ભીંજવતું હોય એવું તિલક પ્રગટ થયું. 1905 हिन्दी:- तभी चमकते सूर्य के समान और सराणपर से उतारे हुए सूर्य के समान, कांति की लहरों से जगत को भिगोता हुआ तिलक प्रगट हुआ! // 590 // मराठी:- तेव्हा स्वच्छ केलेल्या आरशाप्रमाणे, सहाणेवर घासून काढलेल्या सूर्यकान्त मण्याप्रमाणे आपल्या कान्तीच्या लाटांनी जण काय सर्व विश्वाला बुडवून टाकणारा तिलक (टिळा) प्रकट झाला. // 590 / / 来源端需等露露端第第第第第款院 RESEASON h : - The emblen shone like the sun , which seemed as though it was sharpened by the whet stone andعناEng then had attained a new and a splendourus lustre, that had wetted the earth with its glossy lustre.