________________ OREndeandAPRAdded श्रीजयशंग्वग्सर्गिवर्गचतं श्रीनलदमयन्तीचरित्रम Nozooozadnaadodaspedioodie तिलकामाला . सहज: सततोधोतः,कभालतिलक: सच॥ ततस्तदैव तभालं, निष्ठ्यूतेन ममार्ण सा॥५८९॥ अन्यय :- सहण: सततोपोत:च स: भालतिलक: क? तत: तदैव सा तदभाल नियतेन ममाण // 589 // विवरणम् :- सह जायते इति सहज: स्वाभाविक: सततम् उद्योतः यस्य सः सततोधोत: अनवरतं प्रज्वलितः, चस:भाले ललाटे तिलक: भालतिलक: क्व? ततः तदनन्तरं तवा एव तस्मिन् एव समये सावन्द्रयशा: तस्या:वमयन्त्या:भालः तदभाला तं तद्भालं निष्ठयूतेन ममार्ज॥५८९॥ सरलार्थ :- सहजः सततोयोत: च स: ललाटतिलक: क्वा तदनन्तरं तदा व सा पनवंशाः दमयन्त्याः ललाटं निहतेन अमार्द // 589 // ગુજરાતી - વળી સ્વાભાવિક તથા હમેશાં તેજસ્વી એવું તારું તે લલાટનું તિલક ક્યાં છે? (એમ કહી) પછી તે જ વખતે તેણીએ તેનું લલાટ ઘૂંકથી સાફ કર્યું.u૫૮૯તા. "फिर स्वाभाविक और हमेशा तेजस्वी ऐसा तुम्हारे माथे पर जो तिलक था, वह तिलक कहाँ है?" ऐसा कहकर चन्द्रयशाने उसी समय दमयंती का ललाट थुक से साफ किया // 589 // मराठी:- "सहज आणि नेहमी तेजस्वी असा तुझ्या कपाळावर चमकणारा तो टिका कोठे गेला?" असे म्हणन चन्द्रवशा राणीने तत्काल आपल्या एकीने दमयन्तीचे कपाळ साफ केले.॥५८९|| English - Then the queen asked her about the emblem on her forhead which natural and bright as ever. At this Damyanti wiped away the dust on the emblem with a little saliva. भ95555555555 5 P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust