________________ देवर श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् paaspondenc e विकरण :- अतिशयेन सन्त: सत्तमाः तैः सत्तमैः धैर्यवान्दः अपि युष्माभि, पामरश्चासौ आचारश्च पामराचार: कातराचार: किमर्थ / प्रारेभे प्रारभ्यत / तद् रुदित्वा रोदनेन अलम् / येन रोदनेन प्रस्थितानां प्रस्थानकारिणांन मङ्गलं अमङ्गलं भवति। रोदनं प्रस्थितानां कृते अमङ्गलं वर्तते // 20 // सरलार्थ :- यवं पैर्यवन्तः अपि एवं निर्बलवत् किम् आचरथ / रोदनेन अलम् / रोदनं प्रस्थितानाम् अमङ्गलकारकं वर्तते // 200 / / ગુજરાતી:- (ત્યારે નલરાજા તેઓને કહે છે કે, હે નગરજનો તમો વૈર્યવાન છો છતાં, તમોએ આ નિર્બલતાનો આચાર શું માંડ્યો છે ? માટે હવે રડવાનું છોડો, કેમ કે પ્રસ્થાન કરનારના સંબંધમાં રડવું, એ અપશુકન લેખાય છે. 2005 हिन्दी :- तब नलराजा ने उन्हों से कहा, "हे नगरजनो। तुम लोग.धैर्यशील होते हुए भी यह निर्बलता का आचरण क्यों कर रहे हो? अब रोना बंद करो, क्यों कि प्रस्थान करनेवालो के लिए रोना अपशकुन माना जाता है।" // 200 // मराठी :- तेव्हां नलराजा म्हणाला, "हे नगरवासियांनो | तुम्ही-पैर्यवान असतांना सुद्धा हा निर्बलतेचा खेळ कां मांडला आहे? आता रहणे बंद करा, कारण प्रस्थान करणाऱ्या करिता रहणे अपशुकनाचे लक्षण मानले जाते." // 200 / / English :- King Nal asked his subjects as to why they have turned so soft-hearted when they are supposed to be high-sprited and firm in life. He asked them to stop crying as it is unauspicious to cry before the departure of a jouney. यद्देशवर्शनोत्साहः, सहायो नः सहाधुना। ततो वयं सुखेनैव, यास्यामो मा विषीदत // 201 // अन्यय :- यद वेशदर्शनोत्साह: अधुना न: सह सहायः। तत: वयं सुखेन एव यास्यामः मा विषीदत // 201 // विवरणम् :- यद् देशानां दर्शनानि देशदर्शनानि देशदर्शनानाम् उत्साह देशदर्शनोत्साह: अधुना नः। अस्माकं सह साकं सहाय: अस्ति। ततः तस्मात् वयं सुखेन एव यास्याम: गमिष्यामः। मा विषीदत मा खेदं कुरुत // 201 // सरलार्थ :- पद देशदर्शनोत्साह: अधुना अस्माकं सहचारी सहायः अस्ति। तस्मात् कारणात् वयं सुखेन एव गमिष्यामः / खेदं मा कुरुत Guy Cunarak P.P.AC.Gunratnasuri M.S.