SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ -- NEPARTNeezeersease श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Verservedaousandsraashes ततो धारागृहीभूताः, सर्वे जानपदास्तदा // वार्षन्तो नेत्रतश्चास्त्रैर्धारालैः पतयालुभिः // 199 / / आन्धथ :- ततः तदा नेत्रतः पतयालुभि: धारालै: आस्पै: वर्षन्त: सर्वे जामपदा: धारागृहीभूताः॥१९॥ विवरणम :- ततः तदनन्तरं तदा तस्मिन् समये नेत्रत: नेत्रात् पतन्ति इति पतयालूनि तैः पतयालुभिः पतभ्दि: धारालै: धारा: येषां सन्ति धारालानि तैः धारालुभि: धारावद्भिः अश्रूणां समूहा: आसाणि तै: आसैः अश्रुसमूहै: वर्षन्त: ते सर्वे जनपदेषु तिष्ठन्ति इति जानपदा: ग्रामीणा: धाराणांगृहाणि धारागृहाणिनिधारागृहाणि अधारागृहाणि अधारागृहाणिधारागृहाणि भूता: धारागृहीभूताः। नेत्राश्रुभि: अविरतं अश्रूणि वर्षन्तः ते जलधारागृहसहशा: अभवन् // 199 // सरलार्थ :- तदनन्तरं तस्मिन् समये नेत्रान् पतयालुभिः पाराले: अश्रुसम्हें: वर्षन्त: सर्वेजानपदाः पारागृहीभूताः / / 199 / / ગુજરાતી:- પછી તે વખતે આંખોમાંથી ધારાબંધ પડતા આંસુઓ ને કારણે તે સઘળા નગરજનો (જલધારા) વરસતા કુવારાઓ स२५ (हा बाय)॥१४॥ हिन्दी :फिर उस वक्त आँखोमें से धाराबंध गिरते आंसुओ से वे सभी नगरंजन जलधारा बरसाते फव्वारों के समान दिखने लगे। मराठी :- नंतर त्या वेळी डोळ्यांतून अखंड पाराप्रमाणे वाहात असलेल्या अश्रूनी ते सर्व नगरवासी जलपारांचा वर्षाव करणाऱ्या कारंजा सारखे दिसू लागले. // 199 / / English :- When the subjects came to bid their king and queen farewell, tears were rolling down their cheeks which seemed like infinite fountains. . . किमयं पामराचार,प्रारेभे सत्तमैरपि। अलं रुदित्वा तघेन, प्रस्थितानाममंगलम् // 20 // अन्वय :- सत्तमैः अपि अयं पामराचार: किम् प्रारेभे तद् रुदित्वा अलम् / येन प्रस्थितानाम् अमङ्गलम् // 20 // 妙骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗“微 . . . ...
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy