________________ RAO RADARA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् P RARIA किं चात्र महतां हंत, संपत्त्यर्थं विपत्तयः॥ तेजोवृद्ध्ये न किं हेम्न:, पतनं ज्वलितानले // 198 // अन्वय :- हन्त !किं च अत्र महतां विपत्तय: सम्पत्यर्थ भवन्ति / ज्वलितानले हेम्न: पतनं किं तेजोवृदयै न भवति // 198 // विवरणम् :- किं च अपरंच अत्र अस्मिन् जगति महतां महापुरुषाणां सज्जनानां विपत्तयः सङ्कटानिहन्त ! सम्पत्यै इदं सम्पत्यर्थ सम्पत्यै भवन्ति / ज्वलितश्चासौ अनलश्च ज्वलितानल: तस्मिन् ज्वालितानले हेम्न: सुवर्णस्य पतनं तेजसां वृद्धिः तेजोवृद्धिः तस्यै तेजोवृद्ध्यै न भवति किम् ? महात्मान: विपत्त्यनन्तरं सम्पदमधिगच्छन्ति / ज्वलितेऽनौ पतनेन सुवर्णस्य तेजोवृद्धिः भवति // 198 // सरलार्य :- प्रज्वलिते अमौ सुवर्णस्य पतनं यथा तेजोवृदप्यै भवति / तथा महात्मनां विपत्तयः सम्पत्त्यर्थं भवन्ति / महात्मानः विपदन्तरं सम्पदमधिगच्छन्ति / / / / 198 // ગુજરાતી:- વળી મહાન પુરુષોને જે આપત્તિ આવે છે, તે આખરે તો સંપત્તિને માટે જ હોય છે, કેમકે બળતા અગ્નિમાં સુવર્ણનું પડવું શું તેના તેજની વૃદ્ધિ નથી કરતું?I૧૯૮૫ हिन्दी :- महान पुरुषो पर जो भी आपत्ति आती है. वह केवल संपत्ति के लिये ही आती है, क्योंकि जलती हुई अग्निमे जो सुवर्ण डाला जाता है क्या उस के तेज की वृद्धि के लिए नहीं डाला जाता ? // 198 // मराठी:- प्रज्वलित अमीत सुवर्ण टाकल्याने जसे सोन्याचे तेज वाढते. त्याप्रमाणे महापुरुषावर आपत्ति आली की त्याची सम्पत्तीन वाढते. // 198 // English :- He continues saying that all great men have and had to exprience difficultties due to wealth alone but a when gold is put in a burning furnace, it only cleans of the dirt but becomes more brighter and is attractive as ever. In the same way man learns from his mistake and come out victorious. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust