________________ sonRSANSARSASTRAIBARA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SARASTRARRARMSANBhusanPM NEEEEEEEEEELINE कुम्जोऽपि तमभाषिष्ट - शिष्टः स्वं न प्रशंसति // सूर्यपाका रसवती वय॑ने चेत् विवृक्षसे // 673 // अन्यय:- कुब्ज: अपि तमभाषिष्ट शिष्टः स्वन प्रशंसति। त्वं दिदृक्षसे चेत् सूर्यपाका रसवती दशर्यते॥६७३॥ विवरणम:- कुब्ज: अपितं वधिपर्णम् अभाषिष्ट - अभावत- शिष्टः नरः स्वमात्मानंन सशंसति, नस्तौति। त्वं द्रष्टुमिच्छसि विवृक्षसे चेत् सूर्यातपे पच्यतेऽसौ सूर्यपाका, रसा: मधुराम्लादयः अस्यां सन्ति इति रसवती (रसोई) पर्यते // 673 // सरलार्थ:- कुजः अपि नरपतिमभाषत - शिष्टः नरः स्वं न प्रशंसति / परं त्वं द्रष्टुमिच्छसि चेत् मया सर्वपाका रसवती दश्यते // 67 / / શતી:-તારે કજે તેને કહ્યું કે, ઉત્તમ માણસ પોતાની પ્રશંસા પોતાના મુખથી) કરે નહી. પરંતુ જે તમારી જોવાની ઇચ્છા હોય, તો સૂર્યપાક રસોઈ આપને દેખાડું..I૬૭૩ાા हिन्दी:- तब कुब्जने कहा कि, "उत्तम पुरुष स्वयं अपनी प्रशंसा नही करता, लेकिन आपको देखने की इच्छा हो तो मैं आपको सूर्यपाक रसोई दिखाता हूँ।।६७३|| मराठी:- तेव्हा कुब्ज म्हणाला- "उत्तम पुरुष स्वत:ची प्रशंसा स्वत:च्या तोंडाने करीत नाही. परंतु जर तुम्हाला पाहण्याची इच्छा असेल तर सूर्वपाक स्वयंपाक आपल्याला दाखवितो. // 673|| NEEEEEEEEEEEEEEEEEE English:- At this the hunch-back replied that eminent personalities do not praise themselves. But even then Nal said that he would cook a delicious supper just by the solar says.