________________ OROGeogresengerderedede श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Weddessencodeodogsemeg अथाब्रवीनृपः कुरूज हस्तिशिक्षा त्वयि स्थिता॥ किमन्यदपि विज्ञानं त्वयि सम्भाव्यतेऽद्भुतम्॥६७२॥ घर अन्वय:- अथ नृपः अब्रवीत्-कुब्जा त्वयि हस्तिशिक्षा स्थिता। किम् अन्यदपि अद्भुतं विज्ञानं त्वयि सम्भाव्यते? // 672 // विवरणम:- अथ अनन्तरं नृपः दधिपर्ण: अब्रवीत्-कुब्जा त्वयि हस्तिन: शिक्षा हस्तिशिक्षा हस्तिवशीकरणकला स्थिता। किम् अन्यत् अपि-अपरमपि अद्भुतं विस्मयकारकं विज्ञानं त्वयि सम्भाव्यते? // 672 // सरलार्थ:- अनन्तरं नृपः अब्रवीत् / कुब्जा त्वयि हस्तिशिक्षा वर्तते। तथा अन्यदपि किमप्यद्भुतं विज्ञानं त्ववि सम्भाव्यते // 672 / / કે ગુજરાતી:- પછી રાજાએ કહ્યું કે, હકુન્જા આહાથીને વશ કરવાની કળા તો તારામાં રહેલી છે, પરંતુ બીજી કઈ આશ્ચર્યકારક કળા તારામાં છે? I૬૭રા 1:- तब राजाने कहा कि, हे कुब्जा हाथी को वश करने की कला तो तुझ में है और कोई दूसरी अद्भुत कला भी तुम्हारे पास है? // 672 // 卐मराठी:- मग राजाने म्हटले कि, "हे कुम्जा या हत्तीला वश करण्याची कला तर तुझ्यात आहे, परंतु आणखी दुसरी पण कोणती आश्चर्यकारक कला तुझ्याजवळ आहे काय?" // 672 / / REEEEEEEEEEEEEE English - The king then asked the hunch-back to disclose anyother uncanny or quixotic tatent he has, other than the talent he has just disclosed. Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S.