________________ ORDPSuneendesemaravade श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम Agodeeododeness तत: कौतूहलेनोक्त इव गत्वा गृहान्नुपः॥ कुब्जस्य सूर्यपाकार्थमार्पयन्तण्डुलादिकम् / / 674 // * तत: कौतूहलेन उक्तः इव नृप: गत्वा गृहात् सूर्यपाकार्थ तण्डुलादिकं कुब्जस्य आर्पयत // 17 // जविवरणम्:- तत: कुब्जवचन श्रवणात् अनन्तरं कौतूहलेन उक्त: प्ररित: इवनन् पातीति नृपः दधिपर्ण: राजागत्वा गहात सदनात सर्वपाकाय इदं सूर्यपाकार्थ सूर्यपाकस्य कृते तण्डुलाः आदौ यस्य तत् तण्डुलादिकं कुब्जस्य कुम्जाय आर्पयत् अदवात् // 674 // पसरलार्थ:- ततः कौतूहलेन प्रेरितः इव नृपः अन्त: गत्वा गृहात् सूर्यपाकाय तण्डुलादिकां सामवीं कुब्जाय आर्पयत्॥६७४|| જરતી:- પછી આશ્ચર્યથી પ્રેરાઈને રાજાએ જઈને ધરથી સૂર્યપાક રસોઇ માટે ચોખા આદિકજને અપાવ્યા. I674 जहिन्दी:- फिर कुतूहल से प्रेरित होकर राजा ने घर जाकर सूर्यपाक रसोई के लिए चावल आदि दिलाए। // 674 // मराठी :- मग आश्चर्याने जण प्रेरित झालेल्या त्या दपिपर्ण राजाने घरात जाऊन सर्वपाक स्वयंपाकासाठी तांदळ इत्यादि सामग्री कुष्जाला दिली. // 674 // English - Then the king who was overcome with curiousity, atonce went home and made arrangements for rice etc. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust