________________ AMPARASTRA श्रीजयशेखरसूरिविरचितं श्रीनलक्षवयन्तीचरित्रम् shreservati English - As they had worshepped the idol of Lord Jineshwar with a pure heart, they both in their first life attained the kingship and queenship of the half of the Bharatschetra and then attained salvation in their second life. ततोभवन्तोऽपि भवन्तु सज्जा: सदैव तीर्थेश्वरपूजनेषु॥ यन्मुष्टिमध्ये भवतामपीह स्यादैहिकामुष्किसौख्य योगः // 968 // तत: भवन्तः अपि सदैव तीर्थेश्वरपूजनेषु सज्जा: भवन्तु / यत् भवतामपि इह ऐहिकामुष्कि सौख्ययोग: मुष्टिमध्ये स्यात् // 968 // 卐विवरणम्:- ततः तस्मात् कारणात् भवन्त: यूयम् अपि सदा एव सर्वदा एव तीर्थानामीश्वराः तीर्थेश्वरा: जिना तीर्थेश्वराणां पूजनानि तीर्थेश्वरपूजनानि, तेषु तीर्थेश्वरपूजनेषु जिनपूजनेषु सज्ना: उद्यता: भवतु भवता यद् येन भवताम् अपि युष्माकम् अपि इह भवम् ऐहिकमा अमुष्मिन् भवम् आमुष्मिकमा सुखमेव सौख्यमा ऐहिकंच तद्आमुष्मिकंचऐहिकामुष्मिकमा ऐहिकामुष्मिकं चतत् सौख्यं च ऐहिकामुष्किसौख्यमा ऐहिकामुष्मिकसौख्यस्य योग: मुष्टेः मध्य: मुष्टिमध्यः, तस्मिन् मुष्टिमध्ये स्याता ऐहिकमामुष्मिकं च सुखं युष्माकं मुष्टिमध्ये स्यात्।।९६८॥ पसरलार्य:- तस्मात् कारणात् द्यमपि तीर्थंकरपूजनेषु सज्जा: भवता तेन ऐहिकमामुष्मिकं च सुखं युष्माकमपि करतलगतं स्यात् // 968 // ગુજરાતી:-માટે હ ભવ્ય લોકો!) તમો પણ હમેશાં જિનેશ્વરપ્રભુના પૂજન માટે તૈયાર થાઓ કે જેથી તને પણ અહીં આ ભવ તથા પરભવસંબંધી સુખનો યોગ પ્રાપ્ત થાય.૧૯૬૮ हिन्दी :- इसलिये (हे भव्य जीवोl) तुम भी हमेशा जिनेश्वर प्रभु की पूजा करने के लिये तैयार रहो। जिससे इस भव और परभव के सारे सुख तुम्हारी मुठ्ठीमें आ जायेंगे। / / 968 // Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.