________________ A PSARANARASBHASHASAORas श्रीनयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् saaseeBasResolesalevantratika पतधम्मपरिरम्भ रोधकं छत्रकं दधत। पति: परिवनाम महिला स्वा: स चारयन् ॥९३२॥युग्मम्।। अन्वयः- पतदम्भ: परिरम्भरोध छनक वयत्, स्वा: महिषी: चारयन् स: परित: परिबभ्राम // 932 // विवरणम:- पतत् च तद् अम्भः च पतदम्भः। पतदम्भस: परिरम्भः पतदम्भः परिरम्भः। पतदम्भः परिरम्भस्य रोधकं पतदम्भः परिरम्भरोधकं निपतज्जलाश्लेषरोपकं छत्रं दधत् धारयन, स्वा: निजा: महिषी: चारयन् स: धन्यः परित: आसमन्तात् द परिषभ्राम // 932 // सरलार्थ:- निपतज्जलसंरभरोधक छत्रं पारवन, स्वाः महिवी: चारवन् सः धन्य: आसमन्तात् परिबभ्राम / / 932 // ગુજરાતી:-પડતા બેઘજળને અટકાવનારા છત્રને ધારણ કરી પોતાની ભેસોને ચરાવતો ચોતરફ ભ્રમણ કરવા લાગ્યો.૯૩રા हिन्दी :- गिरते हुऐ मेघजल को रोकनेवाले छत्र को धारण करते हुए अपनी भैसो को चराते हुऐ वह चारो ओर घूमने लगा||९३२॥ मराठी :- पडत असलेल्या मेयजलाला रोकण्यासाठी डोक्यावर छत्री धारण करून स्वतःच्या म्हशी चारीत तो चारही बाजूस भ्रमण करू लागला. // 932 // English :-He holds a sturdy umbrella in his hands, which can shelter him from the strongest of showers and roaming about, invited his buffses to lunch on the juicy meadows. ESSAFEBRULES 99