________________ S Anasalestat e ristiane श्रीजयशेखरसूरिविरचितं श्रीनलवणयन्तीष्णरित्र meanserteenterterstings ગુજરાતી અર્થ:-પછી કોધિત થયેલો કદંબ રાજદૂતને કહેવા લાગ્યો કે, અરે શું મને પણ તે બીજા રાજાઓની કક્ષામાં મૂક્યો? ' અર્થાત બીજ નબળા) રાજઓ જેવો અને ગણો? 133 हिन्दी :- फिर क्रोधित होता हुआ कदंबराजा दूत को कहने लगा कि, अरे। तू क्या मुझे भी दूसरे राजाओं की पदवी पर बिठाता है? याने दूसरे (शक्तिहीन) राजाओं जैसा मुझे समझता है? // 133 // मराठी :- नंतर अत्यंत क्रुख झालेला कदंबराजा दताला म्हणाला की, अरे / तु सुखा काय मला दुसन्या राजांसारखा दुर्बळ समजत आहेस? ||133 / / English :- These words of the messenger made the King blaze with rage and he asked the messenger whether he takes him to be other kings who are cowards and are dependent on King Nal for protection. So तोऽवादीन्ननु माप, शेषरागपदंकते॥ त्वं हि गोशमात्रं नः, शिशुमानभयङ्करः // 13 // अन्वय :- दूत: अवादीत् ननु हे क्षमाप शेषराजपनं ते छत्वं हिन: शिशुमात्र भयङ्कर: गोनशमात्रम् असि॥१३॥ विवरणम् :- दूत: सन्देशवाहक: अवादीत अवदत् - ननु हेक्ष्मां पाति इति माप: तत्सम्बुद्धौ हे माप ! नृप / शेष: राजा शेषराज: शेषनागः शेषराजस्य पदं स्थानं शेषराजपदम् / ते तव कृते व कुतः भवेत् / त्वं न: अस्मांक कृते शिशः एव शिशुमात्रं शिशुमात्राय श्रयङ्करोति इति शिशुवासभयङ्करः गोनशमात्रम् असि // 13 // सरलार्य :- दृतः अकववत् ननु हे क्षमाप / शेषनागपटं ते तव व कुतः भवेत् / त्वं हि अस्माकं कृते शिशुमात्रभवरः गोनशमात्रम् असि। ગુજરાતી અર્થ:- (મારે) દૂતે કહ્યું કે, હે રાજન! તને શેષરાજની (નાગોના અધિપતિ શેષનાગની) પદવી ક્યાંથી મળે? તું તો ખરેખર અશારે જન ફિક્ત બાળકોને ડરાવનારા અળસીયા સરખો છે. 134 ELEASESE SEYE SEEEEEEEEEEEEEE माह