________________ OmeeRASAMRAPARANTERASARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Rajesears u TIRSANY ॐ मराठी:- तिच्या पदकमलांनी जलतरंगाप्रमाणे चंचलगतीचा त्याग केला, परंतु तिच्या नेत्ररुपी कमलांनी आनंदपूर्वक त्या चंचलगतीचा स्वीकार केला. // 29 // English :- When Damyanti was a child, she had a volatile and a skittish nature just as the linsome, unsteady waves of the sea. But now, she having grown into an adult, she is no longer of a childish nature but, now her eyes have accepted the volatile and skitish nature of childhood. This shows that she was and will always be of a childish nature. The difference is just, it has just shifted from the playful way of childhood to the tactful eyes of adulthood. अत्याक्षीत्तानवं श्रोणी, मध्यभागस्त्वसेवत॥ दधौ वक्ष: कुचद्वैत- मद्वैतं पुनराननम् // 30 // अन्क्षय :- श्रोणी तानवम् अत्याक्षीत् / मध्यभाग: तु तानवम् असेवत / वक्षः कुचबैतं दधौ आननं पुन: अद्वैतं दधौ॥३०॥ विवरणम् :-श्रोणी नितम्ब: तानवं तनो भाव: तानवं सूक्ष्मत्वम् अत्याक्षीत् तत्याजामध्यश्चासौभागश्च मध्यभाग: कटिप्रवेश: तानवं कृशत्वम् असेवत / वक्ष: कुचयो: स्तनयोः द्वैतं व्यं कुचद्वैतं दधौ अधारयत्। आननं मुखं पुन: अबैतम् अनौपम्यं दधौ अवधात् // 30 // सरलार्थ :- नितम्बः कृशत्वं अत्यजत् कटिप्रदेश: तद् तानवम् असेवत / वक्षः स्तनद्ववम् अपारवत् आननम् अनुपमं सुन्दरम् अभवत् // 30 // ગુજરાતી:-તેના નિતંબોએ સૂાપણાનો તાગ કર્યો, પરંતુ તેણીના કટાભાગે તે સૂક્ષ્મપણાનો સ્વીકાર કર્યો, વળી તેની છાતીએ બે સ્તનોરૂપી દૈતભાવને ધારણ કર્યો, જ્યારે તેના મુખે અવૈતભાવનો (અનુપમપણાનો) સ્વીકાર કર્યો. 30 हिन्दी :- उसके नितंबोने सूक्ष्मताका त्याग किया, लेकिन उसके कटीभागने उससूक्ष्मता कास्वीकार किया, फिर उनके वक्षःस्थलने दो स्तनोरूपी द्वैतभावको धारण किया, जब की उसके मुख ने अद्वैतभाव का (अनुपमता का) स्वीकार किया॥३०॥ PesamsuwaudraparsenglWARRANDISANATAug- 29 w azyapdoseuprilandwanewsagrepsmewaReal Jun Gun Aaradhak Trust P.P. Ac. Gunratnasuri M.S.