________________ HINRITINATASTARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARREARRASHRISHAPrag ॐ सरलार्य :- अभ्यमैत्रीण: कदम्बः अपि सज्जीव त्रिपृष्टे वासुदेवे द्वारम् आवाते वथा सिंह: गिरेः गुहायाः बहि याति तथा कदम्बः अपि बहिः समभूत् / / 144 // પર ગુજરાતી:-પછી કદંબરાજ પણ બાર પહેરી તૈયાર થઈને, દરવાજા પર ત્રિપૃષ્ઠ વાસુદેવના આવતાં સિંહ જેમ પર્વતની ગુફામાંથી पानी, नेमबाटे (नगरनी) यो. // 14 // हिन्दी:- फिर कदंबराजा भी बख्तर पहन कर तैयार हो कर द्वार पर त्रिपृष्ट वासुदेव को आते देखकर जैसे सिंह पर्वत की गुफा से बाहर निकलता है वैसे लड़ने के लिए वह (नगर के) बाहर आया॥१४४॥ मराठी:- नंतर कदंबराजासुबा चिलखतथाल्न तयार होऊन, दरवाज्यावर त्रिपृष्ट वासुदेवाला पाह्न सिंह ज्याप्रमाणे गुहेतून बाहेर वेतो त्याप्रमाणे तो लढण्यासाठी (नगराच्या) बाहेर आला. / / 144 / / English :- King Kadam too put on his armour and just as the great King Triprushtha Vasudev charged out of his cave to have a war with his enemy King, in the same way he came out of his gates to have a war with his enemy King, King Nal. प्रावर्तत तयोर्युवं, तत्र पूर्व शराशरि॥ . खड्गाखागि तत: पश्चात्, कुन्ताकुंति ततोऽप्यनु॥१४५॥ अन्दय :- ततः तत्र तयोः पूर्व शराशरि युद्धं प्रावर्तता तत्पश्चात् खड्गाखड्गा तत: अपि अनु कुन्ताकुन्ति युखं प्रावर्तता॥१४॥ विवरणम् :- ततः तदनन्तरं तत्र तस्मिन् रणानणे तयोः कदम्बनलयो: सैन्ययो: पूर्व प्रथमं शरैः शरैः प्रहत्य इदं युवं प्रवृत्तं शराशरि बाणाबाणि युद्ध प्रावर्तत / ततः पश्चात् खड्गैः खड्गैः प्रहत्य इदं युद्धं प्रवृत्तं खड्गाखड्ड्ग, तत: अपि अनु पश्चात् कुन्तै: कुन्तैः प्रहत्य इदं युद्धं प्रवृत्तं कुन्ताकुन्ति युद्धं प्रावर्तत॥१४॥ . सरलार्य :- ततः तत्र तयोः सैन्ययोः प्रथमं शराशरि घुवं प्रावर्तत / तत्पश्चात् खगावहगि ततः अपि पश्चात् कुन्ताकुन्ति युद्धं प्रावर्तत / / 145|| मा P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust