________________ ANS ARANBalaNPARANORAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MNAHANEERINARASTRNAMASTRAM ગુજરાતી:- પછીનાં તે બન્ને સૈન્યો વચ્ચે પ્રથમબાણો સાથે બાણોનું, પછીતલવારો સાથે તલવારોનું, તથા પછી ભાલાઓ સાથે कमलामोतुं, मयुखायु.॥१४॥ हिन्दी: फिर वहाँ दोनो सैन्यो के बीच प्रथम बाणो के साथ बाणों का, फिर तलवारो के साथ तलवारोका, तथा भालों के साथ भालों का युद्ध होने लगा। // 145 // मराठी:- तेथे दोन्ही सैन्यांच्या मध्ये प्रथम बाणांबाणांचे, नंतर तलवारी तलवारीचे आणि नंतर भाला भाल्यांचे युद्ध सुरू झाले. / // 145|| - English - Then there was a war between both the armies first with a shower of arrows on either sider, swords clankered spears were thrown. REFEREFEEEEEEEEEEEES . ऊचे कदम्मामैक्ष्वाकः, किमेतै: कीटकुट्टनैः॥ -आवयोरेव यद्वैरं बैरं, युद्धमाप्यावयोस्ततः॥१४६॥ ऐक्ष्वाक: कदम्बम् ऊचे-एतैः कीटकुट्टनैः किम् ? यद् आवयोः एव वैरं तत: युद्धम् अपि आवयोः भवतु // 146 // इक्ष्वाको: गोत्रापत्यं पुमान ऐक्ष्वाक: नलनृपः कदम्बम् ऊचे अकथयत् एतैः कीटानां जीवानां कुट्टनानि हिंसनानि कीटकुट्टनानि तैः कीटकुहनैः किम् ? यद् यत: आवयोः परस्परयोः एव वैरम् / तत: तेना कारणेन युद्धम् अपि आवयोः भवतु विवरण सरला जलनृपः कदम्बम् अब्रवीत् एतैः हिंसनेः किम् ? यद आवयोः परस्परयोः एव वैरं तेन कारणेन युबम् अपि आवयोः भवतु ગુજરાતી: (ારિ) નલરાજાએ કદંબરાને કહ્યું કે, આ કીડા જેવા મનુષ્યોને) મારવા કરાવવાથી શું લાભ છે? કેમકે આપણા અને વચ્ચે જ વેરે છે, માટે આપણા બન્નેનું જ હૃદયુદ્ધ થવું જોઇએ, I146ll