SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ANGRATISRORISTRINAGRIHARAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् A RRANTARBASHARASHARPAN यस्यासिराहुराकाम्या, डिदयाश:शशिनोऽगिलत् // देव्येनं तत्पर्ति प्रामस्था, स्थाः यत्नी जयश्रियः // 6 // अन्धय: यस्य असिराहुः आक्रम्य विदयश:शशिनः अगिलात हे देवि पनवृत्वात्वं जयश्वियः सपत्नी स्था: भयेः॥६॥ . विवरणम:-थस्य असिः खङ्गः एव राहः असिराहुः अथ मणं कृत्वा बिया यशांसि बिदयशांसि।विटयशासि एव शशिनः बिदयश:शशिनः तान् विदयश:शशिनः शभुरशचन्द्रान् अगिलव जयसवाहे देवि एवं वृत्या त्वंजस्य श्री: जयली: __ तस्याः जयत्रिय: जयलक्म्याः सपत्नी सव्यायः पतिः यस्याः सा सपत्नी स्था: भवः॥६॥ सरलार्य :- वस्व असिराहु. आक्रम्य शत्रुयशश्चन्द्रान अनिलत्। हे देवि / एनं कति शं वृत्वा त्वं जवलक्षम्या: सपत्नी भवेः // 14 // ની:- જેનો ખડગપી રાહ અકબણ કરીને ત્રાઓનાં ૫aણી ચંદ્રને ગળી ગયો છે, એવા આ રાખને પતિ તરીકે મેળવીને, તેને પ્રાપ્ત થયેલી લક્ષ્મીની તું હોય છે. 60 700 1. जिसकाखड्गरूपी राहु आक्रमण कर शत्रुओं के यशरूपी चंद्रको निगल गया है, इसलिए हे देवी। इस राजाको पति बनाकर उसे प्राप्त हुई जयलक्ष्मी की तू सौतन बना॥६॥ पराठी: ज्वावा खगरूपी राह आक्रमण करून शच्या शसपी चंद्राला विन गेला आहे. यासाठी हे देवि या राजाला पती म्हणून स्वीकार करून त्जवलक्ष्मीची सकत हो. ||6|| English - The king, whose sword of the saturn that eats of the moon, i.e.- the courage and bravery and the name and fame of the enemy king, was there to accept her as the queen. Bhadra then says that she can marry the king and be a co-wile to the wealth he has obtained. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy