SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ Reserveededeseedstandstan श्रीजयशेवरतुरिविरचितं श्रीवलक्षणशब्लीरित्र) nigandednewsletestanisatiogg रणम:- हे राजन। एतां भैमी वने त्यक्तवत: विसृजत: अपि निषषस्यापत्यं पुमान् नैषधिः, तस्य नैषधे: नलस्य दोषः न अस्ति। तवा राजा ऊचे बभाषे तर्हि किं ये अस्या: भैम्या: दुष्टा यशा दुर्दशा, तां दुर्दशां दुरवस्था पश्यन्ति, तेषां दोष: अस्ति? // 744 // सरलार्थ:- राजन। एतां भैमी वने त्यक्तवत: अपि नलस्य दोप: नास्ति। तदा राजा अवदत् - तर्हि किंवें अस्था: दुर्दशां पश्वन्ति, तेषां दोषः अस्ति / / 744 // ગુજરાતી - હે રાજન તેણીને વનમાં તજનારાનલરાજનો કંઈ દોષ નથી. ત્યારે રાજાએ કહ્યું કે, તારે શું તેઓનો દોષ છે કે જેઓ तीनीयानबारे कुछ.॥७४४॥ हिन्दी :- "हे राजन्। उसको वन में त्याग करनेवाले नलराजा का कोई दोष नही है।" तब राजाने कहा कि, "तो क्या उनका दोष है, जो उसकी दुर्दशा आँखो से देख रहें है?"||७४४॥ मराठी:- "महाराजा दमयन्तीला वनात सोडणाऱ्या नळराजाचा त्यात काही दोष नाही." तेव्हा राजा म्हणाला, "तरमग कावजे दमयन्तीची दुर्दशा पाहात आहेत. त्यांचा दोष आहे।"||७४४|| English :- Then Nal said that it was not the fault of King Nal who has deserted Damyanti. At this the king asked him as to why his feels It was the fault of If not Nal's. Then was it the peoples fault who had seen her miserable plight. 凯骗骗骗骗骗骗骗骗骗骗骗骗凱凱凱凱驗 नलोऽवादीन्न किं तेषां लोकपानां न यैरयम्॥ अकारि कर्मचाण्डालस्तदानीमेव भस्मसात् // 745 // व अन्वय:- नल: अवादीत् - किं तेषां लोकपानाम् अयं दोष: न? यैः एष: कर्मचाण्डाल: तदानीमेव भस्मसात् न अकारि॥७३५॥ P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy