________________ TRE ASUSINBossemuseous श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NegusagesandesBasesandeeogang विवरणम्:- नल: अवावीत अवोचत् - किं तेषां लोकान् पान्तीति लोकपा: तेषां लोकपानां लोकपालानामिन्द्रादीनाम् अयं दोष: न? यैःलोकपालैः एषः कर्मभिः चाण्डाल: कर्मचाण्डाल: चाण्डालवद क्रूरकर्मकारी नन्दः तदानीमेव तस्मिन् एव समये भस्मनः अधीनं भस्मसात् तिवधीने साता) न अकारिन अक्रियता (नृप: लोकपालानामंदी: जायते इति कथ्यते। अत: यदि नृपः करकर्म कुर्यात् तर्हि लोकपालैः एव सः दण्डयितव्यः। यस्मात् लोकपालैः सन वण्डित: तस्मात् स तेषा दोषः किंनास्ति? इति भावः। // 745 // सरलार्य:- नलः अवदत् - यैः लोकपालैः एषः कर्मचाण्डाल: तदानीमैव भस्मसात् न अकारि / तेषां लोकपालानामेष: दोष: न किम्?।।७४५|| ગુજરાતી:- તારનલ બોલ્યો કે, તે લોકપાલોનો કેમ દોષન કહેવાય કે જેઓએ તે કર્મચાંડાલાલને તે જ વખતે ભસ્મીભૂતન . // 74 // हिन्दी- तबनल कहता है कि, "उनलोकपालों का क्या दोष नहीं है, जिन्होंने उस कर्मचांडालनलको उसी क्षण भस्मसात न कर दिया। ||745 // मराठी:- तेव्हा नळ म्हणाला की, ज्या लोकपालांनी चांडाळाप्रमाणे क्रर कर्म करणाऱ्या त्या नलराजाला त्याच वेळी भस्म केले नाही. काय त्या लोकपालांचा काहींच दोष नाही?"|७४५|| English :- Nal then replied that it was the fault of those innocent Lokpals, who had spared Nal, by not burning him aline, who had done, such a scavengerous deed. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗嘴微 राजा सरोषमाचख्यौ वृथा हुण्डिक लोकपान्॥ त्वमुपालभसे यत्ते न पश्यन्त्यपि पापिनम् // 746 // य:- राणा सरोषम् आचख्यौ हुण्डिका त्वं लोकपान वृथा उपालभसो यत् ते पापिनं न पश्यन्नि अपि // 746 //