________________ Pornevartaniversiseaseeds श्रीयशेखरसूरिविञ्चितं श्रीनलदमयन्तीचरिश्रम JuserlessageRERNATARRANBRAN ELESEA विवरणम:- राजा नृपः अवदत् - अवोचत् - अमात्य! स्वस्थ: भव / ननु इदं नाटकं वर्तते। अथ नृपस्य वचनं श्रुत्वा अमात्य:मन्त्री वीडया सहयथा स्यात् तथा सव्रीडम् आस्ते तिष्ठति / अथ तदनन्तरंनल:क्षितिं पातीति क्षितिपः, तं क्षितिपं राजानं पअति बूते॥७४३॥ सरलार्थ:- ततः नृपः अवदत् - अमात्य। स्वस्थो भव। ननु इदं नाटकमस्ति / अथ अमात्यः सव्रीडम् आस्ते / तत: नल: राजानं वदति // 743|| ગુજરાતી:- ત્યારે રાજાએ કહ્યું કે, મંત્રી! તું શાંત થા? કેમકે આતો માત્ર નાટક છે. (તે સંભાળી) મંત્રી લજિજત બની બેસી ગયો. ५छीनले राजनेj3, // 74 // हिन्दी :- तब राजा ने कहा कि, “हे मंत्री! तुम चुप हो जाओ। यह तो एक नाटक है।" यह सुनकर मंत्री लज्जित होकर बैठ गया फिर नलने राजा से कहा कि, // 743|| मराठी:- तेव्हा राजा म्हणाला, "हे मंत्री। शांत व्हा कारण हे नाटक आहे. (हे ऐकून) मंत्री लज्जातुर (लाजून) होऊन बसला. नंतर नळ राजाला म्हणाला की, 743|| English - The king then suddenly asked the minister to calm down and relax, as this was only a piay. This action of the king made the minister to occupy his seat in shame. Then the king spoke to king Nal.. SELEASEENEFFE वने त्यक्तवतोऽप्येतां राजन्! दोषो न नैषधेः॥ राज्ञोचे तर्हि किं तेषां येऽस्या: पश्यन्ति दुर्दशाम्॥७४४॥ हे राजन्। एता वने त्यक्तवत: अपि नैषधे: दोष: न। राज्ञा ऊचे - तर्हि किं ये अस्याः दुर्दशां पश्यन्ति तेषां दोषः अस्ति // 744 //